Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
६५७
आचारचिन्तामणि-टीका अध्य० १ उ. ६ मू. ३ त्रसजीवसंचरणम्
छायात्रस्यन्ति प्राणाः प्रदिशः दिशासु च । तत्र तत्र पृथक् पश्य, आतुराः परितापयन्ति, सन्ति प्राणाः पृथक् श्रिताः ॥ मू० ३॥
टीकाप्राणा: प्राणिनः प्रकरणसम्बन्धात् त्रसजीवाः प्रदिशः प्रगता दिक् प्रदिक् विदिगित्यर्थः, ततः प्रदिशः, तथा-दिशासुपाच्यादिदिक्षु च समागन्तुकेभ्यो दुखेभ्य, त्रस्यन्ति-विभ्यति । सर्वदिग्विदिक्षु त्रसाः सन्ति, ते च सर्वदिग्विदिग्भ्यः समागन्तुकेभ्यो दुःखेभ्यस्त्रस्यन्तीत्यर्थः।
कुतस्तेषां दुःखसंभवः ? इति जिज्ञासायामाह-तत्र-तत्रे' त्यादि । तत्रतत्र तेषु-तेषु, पृथक्-विभिन्नेषु प्रयोजनेषु, आतुराः अर्चाचर्ममांसादिगृघ्नवः सान् परितायन्ति-परिपीडयन्ति । विविधवेदनोत्पादनेन प्राणव्यपरोपणेन च सर्वथा दुःखं जनयन्तीत्यर्थः । कीदृशास्ते त्रसाः, यानातुराः परितापयन्ति ? इति जिज्ञासाया
टीकार्थ-त्रस का प्रकरण होने से 'प्राण' शब्द का अर्थ यहाँ त्रसजीव समझना चाहिए । त्रस प्राणी विदिशाओं में आगन्तुक दुःखों से त्रस्त हैं । तात्पर्य यह है कि सभी विदिशाओं में और समी दिशाओं में त्रसजीव विद्यमान हैं और सभी विदिशाओं और दिशाओं से आने वाले दुःखों से वे पीडित होते है ।
उन्हें दुःख क्यों होता हैं ? इसका उत्तर यह है-विभिन्न प्रयोजनों से आतुर लोग अर्थात् अर्चा (शरीर), चर्म, मांस, आदि के लोलुप पुरुष त्रस जीवों को पीडा पहुँचाते हैं। उन्हें भाँति-भांति की वेदना उत्पन्न करके उनके प्राणों का व्यपरोपण करते है और सब प्रकार से दुःख उत्पन्न करते हैं । वे त्रसजीव पृथिवी आदि के
ટીકાથ-ત્રસનું પ્રકરણ હોવાથી “પ્રાણ” શબ્દનો અર્થ ત્રસજીવ સમજ જોઈએ ત્રસ પ્રાણુ વિદિશાઓમાં તથા દિશાઓમાં આગન્તુક દુઃખોથી ત્રાસ પામે છે. તાત્પર્ય એ છે કે સર્વ વિદિશાઓમાં અને સર્વ દિશાઓમાં ત્રસ જીવવિદ્યમાન છે, અને સર્વ વિદિશાઓ તથા દિશાઓથી આવવાવાળા દુઃખોથી તે પીડા પામે છે.
તેને દુઃખ શા માટે થાય છે તેને ઉત્તર એ છે કે-જૂદા-જૂદા પ્રયોજનોથી આતુર લેક અર્થાત્ અર્ચા (શરીર), ચર્મ, માંસ વગેરેના લાલચું પુરુષ ત્રસ જીવેને પીડા પહોંચાડે છે, તેને જુદી-જુદી જાતની વેદના ઉત્પન્ન કરે છે. તે ત્રસ જીવ પૃથ્વી આદિના આશ્રયે - प्र. आ.-८३