Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
7
"
---
आचाराङ्गसूत्रे
-
"जह अयगोलो धंतो, जाओ तत्ततवणिज्जसंकासो ।
सन्चो अगणिपरिणओ, निगोअजीवे तहा जाण" ॥ १ ॥ इति । छाया-यथाऽयोगोलो ध्मातो, जातस्तप्ततपनीयसंकाशः ।
सर्वोऽग्निपरिणतो, निगोजीवान् तथा जानीहि ।। १ ।। यथा-अयोगोलोऽग्निना ध्मातः तप्तसुवर्णसदृशः सर्वांशतोऽग्निपरिणतोऽग्निरूप एव भवति हे शिष्य ! तथैव निगोदजीवान् जानीहि । निगोदजीवानां परिमाणस्वरूपमेव विज्ञेयम्
अयं लोकश्चतुर्दशरज्जुपरिमितोऽस्ति । एको रज्जुरसख्यातयोजनात्मकः, योजन संख्यातागुलपरिमितम् , एकमङ्गुलमसंख्याताकाशप्रदेशात्मकं भवति । तस्याङ्गुजस्यैकैकाकाशप्रदेशे निगोदानामसंख्याता गोलकाः, एकैकस्मिन् गोलके निगोदानामसंख्यातानि शरीराणि, एककस्मिश्च शरीरेऽनन्ता जीवा निवसन्ति । उक्तश्च
"जैसे अग्नि में तपाया हुआ लोहे का गोला तपे सोने के समान पूर्णतया अग्निरूप ही हो जाता है, हे शिष्य ! उसी प्रकार निगोद के जीव समझो” । निगोद जीवों का परिमाण इस प्रकार समझना चाहिए--
लोकाकाश चौदह राजू का है । एक राजू में असंग्ख्यात योजन होते है और संख्यात अगुल का एक योजन होता है । आकाश के असंख्यात प्रदेश-परिमित एक अंगुल होता है । इस अंगुल के एक-एक आकाश प्रदेश में निगोद जीवो के असख्यात गोले होते है । एक-एक गोलक में असंख्यात शरीर होते है और एक-एक शरीर में अनन्त जीवों का निवास है । कहा भी है
“જેમ અગ્નિમાં તપાવેલો લોઢાને ગોળ તપેલા સોના-પ્રમાણે પૂર્ણપણે અગ્નિરૂપ જ થઈ જાય છે, હે શિષ્ય ! એ પ્રમાણે નિગોદના જીવ સમજે.” નિગોદના છાનું પરિમાણ–એ પ્રમાણે સમજવું જોઈએ
કાકાશ ચૌદ રાજુને છે. એક રાજૂમાં અસંખ્યાત જન થાય છે, અને સંખ્યાત અંગુલને એક જન થાય છે. આકાશના અસંખ્યાતપ્રદેશ–પરિમિત એક અંગુલ હોય છે. એ અંગુલના એક–એક આકાશપ્રદેશમાં નિગોદ જીના અસંખ્ય ગેળા હોય છે. એક–એક ગોલકમાં અસંખ્યાત શરીર હોય છે અને એક-એક શરીરમાં અનન્ત અને નિવાસ છે. કહ્યું પણ છે–