Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि -टीका अध्य०१ उ. ५ सू. ४ रूपादिमूर्च्छितस्य पुनरगारवासः ६२१
मूलम् —
एत्थ अगुत्ते अणाणाए, पुणो पुणो गुणासाए, वंकसमायारे पमते अगारमावसे ॥ सू० ४ ॥
छाया
अत्र अगुप्तः अनाज्ञायां पुनः पुनर्गुणास्वादः, वक्रसमाचारः प्रमत्तः अगारमावसति ॥ ०४ ॥
टीका
मनसा
अत्र = अस्मिन् रूपादिगुणे, अगुप्तः = मनोवाक्कायगुप्तिरहितः रूपादिषु रज्यते, वचसा प्रार्थयति, कायेन तदभिमुखं प्रवर्तते स चागुप्तः अनाज्ञायाम् = अनाचारे वर्तमानः भगवदाज्ञावह्निर्वर्ती, अत एव पुनः पुनर्गुणास्वादः = असकृद् विषयसुखानुभवरसिकः, अत एव वक्रसमाचारः - वक्रः = कुटिलः समाचारः =
मूलार्थ -- रूपादि विषयो में मन वचन कायका व्यापार न रोकने वाला भगवान् की आज्ञा से बाहर है, बार-बार विषयोंका आस्वादन करने वाला कुटिलाचारी, प्रमादी (साधु) फिर गृहस्थ बन जाता है ॥ सू० ४ ॥
टीका--रूप आदि विषयों में मन, वचन और काय की गुप्ति से रहित अर्थात् मन से राग करने वाला, वचन से विषयों की प्रार्थना करने वाला और काय से उनमें प्रवृत्ति करनेवाला ऐसा अनाचारी साधु भगवान की आज्ञा से बाहर हो जाता है । वह बारम्बार विषयसुखों के भोग में रसिक होकर कुटिल आचारवाला
મૂલા—પાદિ વિષયેામાં મન, વચન અને કાયાનાં વ્યાપારને નહિ રોકવા વાળા, તે ભગવાનની આજ્ઞાથી બહાર છે. વારંવાર વિષયેાનું આસ્વાદન કરવાવાળા, भुटियायारी - प्रभाही (साधु) पाछा गृहस्थ मनी लय है.
ટીકા રૂપ આદિ વિષયેામાં મન, વચન અને કાયાની ગુપ્તિથી રહિત અર્થાત્ મનથી રાગ કરવાવાળા, વચનથી વિષચેાની પ્રાથના કરવાવાળા અને કાયથી તેમાં પ્રવૃત્તિ કરવાવાળા, એવા અનાચારી સાધુ ભગવાનની આજ્ઞાથી બહાર થઇ જાય છે. તે વારવાર વિષયસુખાના ભાગમાં રસિક થઇને કુટિલ આચારવાળા-અર્થાત્ અસ યમનું