Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
દુઃ
पृथिव्यादिपूत्पद्यते । ॥ सू० १ ॥
आचाराङ्गसूत्रे
सजीवानां सुखं दुःखं वा यथा भवति तदाह - 'निज्झाइत्ता. ' इत्यादि ।
मूलम् -
निज्झाइत्ता पडिलेहित्ता पत्तयं परिनिव्वाणं सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसि जीवाणं सव्वेसिं सत्ताणं असायं अपरिनिव्वाणं महम्भयं दुक्खं-ति वेमि ॥ मु० २ ॥
छाया
निध्याय प्रतिलेख्य प्रत्येक परिनिर्वाणं सर्वेषां प्राणानां सर्वेषां भूतानां सर्वेषां जीवानां सर्वेषां सत्त्वानाम् असातम् अपरिनिर्वाणं महाभयं दुःखमिति ब्रवीमि ॥ सू० २ ॥ प्रकरणसम्वन्धात्
पृथिव्यादिसकलजीवस्वरूपं वा
सजीवस्वरूपं
पृथ्वीकाय आदि स्थावरों में उत्पन्न होता है | सू० १ ॥
त्रसजीवों को सुख-दुःख जिस प्रकार होता है सो कहते है : - ' निज्झाइत्ता. '
इत्यादि ।
मूलार्थ — विचार करके और अच्छी तरह देखकर कहता हूँ कि सभी प्राणियों का, सभी भूतों का, सभी जीवों का, और सभी सत्वों का परिनिर्वाण अर्थात् सुख पृथक्-पृथक् है । तथा असातारूप, अपरिनिर्वाणरूप महाभयरूप दुःख भी पृथक्पृथक् है । ॥ सू० २ ॥
WARNED
टीकार्थ- - त्रस जीवों का प्रकरण होने के कारण 'विचार करने का आशय यह है कि सजीवों का स्वरूप, अथवा पृथ्वीकाय आदि समस्त जीवों का નિર'તર ત્રસકાયમાં રહી શકે છે, તે પછી પૃથ્વીકાય આદિ સ્થાવરામાં ઉત્પન્ન થાય छे. ॥सू० १॥
त्रस लवाने सुभ-हुः ? अरे थाय छे, ते उडे छे:- 'निज्झाइत्ता.' त्याहि.
મૂલા—વિચાર કરીને સારી રીતે જોઈને કહું છું કે-સર્વ પ્રાણીઓ સભૂતા, સર્વ જીવા અને સ સત્ત્વનું પરિનિર્વાણુ અર્થાત સુખ પૃથક્ -પૃથક્-દાં-જૂદાં छे, तथा असातारूप अपरिनिर्वाणुरुप भहालय३य हुआ या भूहां-हा छे. ॥सू० २ ॥ ત્રસજીવાનું પ્રકરણ હેાવાના કારણે ત્રસજીવાનુ` સ્વરૂપ અથવા પૃથ્વીકાય
ઢીકા