Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारानसूत्रे
लक्षणद्वारम्सुखदुःखेच्छाद्वेषादिकं चेतनलक्षणं त्रसकाये परिस्पष्टमस्ति । अस्य सचेतनत्वे विवादा नास्ति केषाञ्चित् अस्य व्यक्तोच्छासादिलक्षणप्राणयोगात् । अपरञ्च
त्रसकायस्य लक्षणं शास्त्रे नवविधं प्रज्ञप्तम् यथा-(१) अभिक्रमणम् , (२) प्रतिक्रमणम् , (३) संकोचनम् , (४) प्रसारणम् , (५) रुतम् , (६) भ्रमणम् , (७) असनम् , (८) पलायनम् , (९) धागतिगतिविज्ञानम् , इति ॥
अभिक्रमण-प्रज्ञापकं प्रत्यभिमुखं क्रमणम्, प्रतिक्रमण-प्रज्ञापकात् प्रतिकूलं क्रमणम् । संकोचनम्-गात्रसंकोचकरणम् , प्रसारणं गात्रविततकरणम् ,
लक्षणद्वारसुख, दुःख, इच्छा और द्वेष आदि चेतना के लक्षण त्रसकाय में स्पष्ट मालूम होते है। इस की सचेतनता में किसी को भी विवाद नहीं है। प्रकट उच्छ्वास आदि प्राण होने के कारण त्रस जीव प्राणी हैं।
शास्त्र में त्रसकाय का लक्षण नव प्रकार से बतलाया गया है । जैसे(१) अभिकमण (२) प्रतिक्रमण (३) संकोचन (४) प्रसारण (५) रुत (६) भ्रमण (७) त्रसन-त्रास पाना (८) पलायन-भागना और (९) गति-आगति का ज्ञान । प्रज्ञापक की अपेक्षा से सामने जाना अभिक्रमण है । प्रज्ञापक की अपेक्षा से प्रतिकूल जाना-पीछे लौटना प्रतिक्रमण है। शरीर को सिकोडना संकोचन है । शरीर को फैलाना
લક્ષદ્વાર
સુખ, દુઃખ, ઈચ્છા અને દ્વેષ આદિ ચેતનાનું લક્ષણ ત્રસકાયમાં સ્પષ્ટ માલુમ પડે છે, તેની ચેતનતામાં કેઈને પણ વિવાદ-વાં નથી. પ્રગટ ઉસ આદિ પ્રાણ હેવાના કારણથી ત્રસ જીવ પ્રાણી છે.
શાસ્ત્રમાં ત્રસકાયના લક્ષણે અનેક પ્રકારે બતાવવામાં આવ્યાં છે. જેમકે(१) मलिभY, (२) प्रतिभ], (3) सायन, (४) प्रसा२९, (५) ३त, (६) प्रभा], (७)सन-त्रास पासवा, (८) पायन-भागमन (4) गति-मातिनुज्ञान. प्रज्ञा५४ना અપેક્ષાથી સામે જવું તે અભિકમણ છે. પ્રજ્ઞાપકની અપેક્ષાથી પ્રતિકૃલ જવું–પાછા ફરવું તે પ્રતિક્રમણ છે. શરીરને સંકેહવું તે સંકેચન છે. શરીરને ફેલાવવું તે પ્રસારણ છે.