Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
६४८
आचाराङ्गमुत्रे
लब्धित्रसानां गतित्रसत्वेनाङ्गीकारात् । गवित्रसानां लब्धित्रसत्वाभावात्, द्वीन्द्रियादीनां
यद्वा- वक्ष्यमाणप्रकारकाः
गतित्रसत्वेन शास्त्रेऽनङ्गीकाराच्च । प्राणाः = पाणिनः, इमे = प्रत्यक्षतोऽवगम्याः, सन्ति । ते यथा - (१) अण्डजाः = अण्डाज्जाताः - पक्षिगृहकोकिलादयः, (२) पोतजाः = पोता एव जायन्त इति पोतजा :- हस्ति वल्गुलीचर्मजलूकादयः, (३) जरायुजाः = जरायुर्गर्भवेष्टनचर्म, तत्र जाताः - गोमहिष्यजा, चिकमनुष्यादयः, (४) रसजा : = विकृतरसाज्जाताः, (५) संस्वेदजाः - संस्वेदाज्जाताः - मत्कुणयूकादयः, (६) संमूर्छिमा ः = संमूर्च्छनजाः मक्षिकापिपीलिकाशलभादय:, (७) उद्भिज्जाः = उद्भेदनम्उद्भित्, तस्माज्जाताः पतङ्गखञ्जरीटादयः, (८) औपपातिकाः = उपपाते भवाः देवानार
क्यों कि लब्धित्रसों को गतित्रसरूप में अंगीकार किया गया है । मगर गतित्रस लब्धित्रस नहीं हो सकते । द्वीन्द्रिय आदि में गति का सद्भाव है अतः गात्र में ऐसा अंगीकार नहीं किया गया ।
त्रस प्राणी इस प्रकार हैं- (१) अण्डन - अंडों से उत्पन्न होने वाले पक्षी, गृहकोकिला आदि । (२) पोतज - पोतरूप पैदा होने वाले हाथी, वल्गुली, चर्मजलू आदि । (३) जरायुज-गर्भ जिस से लिपटा रहता है वह पतली चमडी जरायु कहलाती है, उस से उप्तन्न होने वाले गाय, भैंस, बकरी, मनुष्य आदि जरायुज कहलाते हैं । (४) रसज - निकृत रस में पैदा हो जाने वाले, (५) संस्वेदज - पसीने से पैदा होने वाले खटमल, जूं आदि । (६) संमूर्च्छिम - मक्खी, कीडी, शलभ आदि । (७) उद्भिजउद्भेदन से उप्तन्न होने वाले पतंग, खंजरीट आदि । (८) औपपातिक - देव और नारकी ।
કારણ કે લબ્ધિત્રસેને ગતિંત્રસનાં રૂપમાં અંગીકાર કરવામાં આવ્યે છે, પરન્તુ ગતિત્રસ લબ્ધિત્રસ થઈ શકતા નથી. દ્વીન્દ્રિય આદિમાં ગતિના સદ્ભાવ છે, તેથી શાસ્ત્રમાં એ પ્રમાણે અંગીકાર કરવામાં આવ્યે નથી.
ત્રસ પ્રાણી આ પ્રમાણે છે (૧) અંડજ-ઈંડાથી ઉત્પન્ન થવાવાળાં પક્ષી, ગૃહअहिसा (गरोजी) माहि. (२) पोतन - पोतय पेहा थवावाणा हाथी, वहगुसी, थर्भन्यूड (भजो) साहि. (3) ४रायुर-गर्ल नेनाथी विद्यामेतुं रहे ते पातजी याभडी જરાયુ કહેવાય છે. તેમાં ઉત્પન્ન થવાવાળા ગાય, ભેંસ, ખકરી, મનુષ્ય આદિ જરાયુજ डेवाय छे. (४) २स४ - विद्वृतरसभां येहा थवावाजा (५) सस्वेदन - परसेवाथी चेहा थवावाजा भाङ, भूळ माहि. (६) संभूर्छिम-भाषी, डीडी, तीउ आहि. (७) उद्दमिनઉલ્લેદનથી ઉત્પન્ન થવાવાળા પતંગ, ખંજરીટ આદિ. (૮) ઔષપાતિક–દેવ અને નારકી.