Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि-टीका अध्य. १ उ. ५ मु. ७ वनस्पतिविराधनादुष्फलम् ६३६
इत्यर्थम् एतदर्थ, कर्मबन्ध-मोह-मरण-नरकरूपं घोरदुःखफलं प्राप्यापि पुनः पुनरेतदर्थमेव लोका=अज्ञानवशवर्ती जीवः, गृद्धा-लिप्सुरस्ति । यद्वा-गृद्धः भोगाभिलापी, लोक संसारी जीवः, इत्यर्थम् एतदर्थमेव-ग्रन्थ-मोह-मरणनरकार्थमेव प्रवर्तत इति शेषः।
लोकः पुनः पुनः कर्मबन्धाद्यर्थमेव प्रवर्तत इति यदुक्तं, तत् कथं ज्ञायते ? इति जिज्ञासायामाह-'यदिमम्.' इत्यादि ।
यद्-यस्माद् , विरूपरूपैः नानाविधैः शस्त्रैः पूर्वोक्तप्रकारैः, वनस्पतिकर्मसमारम्भेण वनस्पतिकायोपमर्दनरूपसावधव्यापारण, इमंचनस्पतिकायं विहिनस्ति । तथा वनस्पतिशस्त्र समारभमाणः व्यापारयन् अन्यान् पृथिवीकायादीन् अनेकरूपान् सान् स्थावरांश्च तदाश्रितान् प्राणान्याणिनः विहिनस्ति=उपमदयति ।मु० ७॥
अज्ञानी जीव कर्मबंध, मोह, मरण और नरक रूप इन फलों को प्राप्त करके भी बार-बार इसी में गृद्ध होते है । अथवा भोग के अभिलाषी पुरुष इसी ग्रंथ, मोह, मरण और नरक के लिए ही प्रवृत्ति करते है ।
लोग पुन-पुनः कर्मबंध आदि के लिए ही प्रवृत्ति करते है' यह जो कथन किया है सो कैसे ज्ञात हुआ ? इस जिज्ञासा के होने पर कहते हैं-'यदिमम् .' इत्यादि ।
__ क्यों कि नाना प्रकार के पूर्वोक्त शस्त्रों द्वारा वनस्पति काय की हिंसा करने वाले लोग सावध व्यापार से वनस्पतिकाय का घात करते है। तथा वनस्पतिकाय का आरंभ करते हुए अन्य पृथ्वीकाय आदि अनेक प्रकार के तदाश्रित त्रस और स्थावर जीवों की घात करते है ॥ सू० ७॥
અજ્ઞાની જીવ કર્મબંધ, મોહ, મરણ અને નરકરૂપ એ ફળને પ્રાપ્ત કરીને પણ વારં–વાર એમાં ગૃદ્ધ થાય છે. અથવા ભેગના અભિલાષી પુરુષ આ ગ્રંથ, મોહ, મરણ અને નરક માટેજ પ્રવૃત્તિ કરે છે.
લેક પુનઃ પુનઃ (ફરી-ફરી) કર્મબંધ વગેરે માટેજ પ્રવૃત્તિ કરે છે; એ કથન જે युछे, ते ठेवीततामा मा०यु ? मेसा थवाथी ४९ छे. 'यदिमम्.' त्याहि.
કેમકે નાના પ્રકારનાં પૂર્વોક્ત શ દ્વારા વનસ્પતિ કાયની હિંસા કરવાવાળા લેક સાવધ વ્યાપારથી વનસ્પતિકાયનો ઘાત કરે છે, તથા વનસ્પતિકાયને આરંભ કરતા થકા, અન્ય પૃથ્વીકાય આદિ અનેક પ્રકારના તદાશ્રિત ત્રસ અને સ્થાવર છે धात ४२ छे. ॥.७॥