Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 703
________________ आचारचिन्तामणि -टीका अध्य. १ उ. ५ सु. ९ उपसंहार ६४३ ' तत् परिज्ञाये ' त्यादि । तद् = वनस्पतिकायारम्भणं, परिज्ञाय = कर्मवन्धनस्य कारणं भवतीत्यवगत्य, मेधावी हेयोपादेयविवेकनिपुणः, नैव स्वयं वनस्पतिशस्त्रं समारमेत= व्यापारयेत्, अन्यैर्वा नैव वनस्पतिशस्त्रं समारम्भयेत्, वनस्पतिशस्त्रं समारभमाणान् न समनुजानीयात्=नानुमोदयेत् । शेषं सुगमम् । यस्यैते वनस्पतिकर्मसमारम्भाः = वनस्पति निमित्तीकृत्य कर्मकारणीभूताः सावद्यव्यापाराः परिज्ञाताः = ज्ञपरिज्ञया बन्धकारणत्वेन विदिताः, प्रत्याख्यान परिज्ञया च परिहृता भवन्ति, स एव परिज्ञातकर्मा=त्रिकरणत्रियोगैः परिवर्जितसकलसावद्यव्यापारः, मुनिर्भवति । ' इति ब्रवीमि ' = इति = एतत्सर्वम्, ब्रवीमि भगवतः समीपे यथा श्रुतं तथा कथयामीत्यर्थः ॥ ०९ ॥ ॥ इत्याचाराङ्गसूत्रस्याचारचिन्तामणिटीकायां प्रथमाध्ययने पञ्चमोद्देशकः संपूर्णः ॥ वनस्पतिकाय के आरंभ को कर्मबंध का कारण जानकर हेय - उपादेय का विवेक रखनेवाला बुद्धिमान् पुरुष स्वयं वनस्पतिकाय का आरंभ न करे, दूसरों से आरंभ न करावे और आरंभ करने वालों का अनुमोदन न करे । शेष सब सुगम है । वनस्पतिकाय के आरंभ के निमित्त से होने वाले सावद्य व्यापारों को जिसने ज्ञपरिज्ञा से कर्मबंध का कारण जान लिया है और प्रत्याख्यानपरिज्ञा से त्याग दिया है, वह तीन करण तीन योग से समस्त सावधों का त्यागी ही मुनि होता है । सुधर्मा स्वामी जम्बू स्वामी से कहते है - हे जम्बू ! जैसा भगवान् के समीप मैने सुना है, वैसा ही यह सब मै कहता हूँ || सू० ९ ॥ ॥ श्री आचाराङ्गसूत्रकी 'आचारचिन्तामणि ' टीका के हिन्दी अनुवाद में प्रथम अध्ययनका पाचवा उद्देश समाप्त ॥ १-५ ॥ વનસ્પતિકાયના આરંભને કર્મબંધનુ કારણ જાણીને હૈય-ઉપાદેયને વિવેક રાખવાવાળા બુદ્ધિમાન્ પુરૂષ પાતે વનસ્પતિકાયને આરભ કરતા નથી. ખીજા પાસે આરંભ કરાવતા નથી, અને આરંભ કરવાવાળાને અનુમેદન આપતા નથી. શેષ-ખાકી સર્વ સુગમ છે. વનસ્પતિકાયના આરંભના નિમિત્તથી થવાવાળા સાવદ્ય વ્યાપારાને જેણે સરિજ્ઞાથી કબંધનું કારણ જાણી લીધુ છે અને પ્રત્યાખ્યાનપરિજ્ઞાથી ત્યજી આપ્યા છે તે ત્રણ કરણ ત્રણ ચેગથી સમસ્ત સાવદ્યોના ત્યાગીજ મુનિ હોય છે. સુધર્માસ્વામી જમ્મૂસ્વામીને કહે છેહે જમ્મૂ ! જેવું ભગવાનની સમીપ મે' સાંભળ્યુ છે; તેવુંજ આ સર્વ હું કહું છું "સૂ॰ હા श्री आयारांगसूत्रनी 'आचारचिन्तामणि' टीना गुनराती અનુવાદમાં પ્રથમ અધ્યયનના પાંચમા ઉદ્દેશક સમાપ્ત, ૧-૫||

Loading...

Page Navigation
1 ... 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801