Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 702
________________ ६४२ आचारागसूत्रे चणस्सइसत्यं समारंभंते समणुजाणेज्जा । जस्सेते वणस्सइसत्यसमारंभा परिणाया भवंति, से हु मुणी परिणायकम्मे-त्ति वेमि ॥ मु० ९॥ छाया-अत्र शस्त्रं समारभमाणस्य इत्येते आरम्भाः अपरिज्ञाता भवन्ति । अत्र शस्त्रमसमारभमाणस्य इत्येते आरम्भाः परिज्ञाता भवन्तिः तत् परिज्ञाय मेधावी नैव स्वयं वनस्पतिशस्त्रं समारभेत, नैवान्यैर्वनस्पतिशस्त्रं समारम्भयेत्, वनस्पतिशस्त्रं समारभमाणान् अन्यान् न समनुजानीयात् । यस्यैते वनस्पतिशस्त्रसमारम्भाः परिज्ञाता भवन्ति, स खलु मुनिः परिज्ञातकर्मा, इति ब्रवीमि ।। मू० ९॥ टीका-अत्र अस्मिन् वनस्पतिकाये, शस्त्रं-पूर्वोक्तप्रकारं, समारममाणस्य व्यापारयतः, इत्येते-पूर्वोक्ताः त्रिकरण-त्रियोगैः आरम्भाः वनस्पतिकायोपमर्दनरूपाः सावधव्यापाराः अपरिज्ञाताः कर्मवन्धकारणत्वेनानवगता भवन्ति । अत्र अस्मिन्नेत्र वनस्पतिकाये शखंचागुक्तमकारम् असमारभमाणस्य अप्रयुञानस्य इत्येते-पूर्वोक्ता आरम्भा सावधव्यापाराः परिज्ञाता भवन्ति-जपरिज्ञया परिज्ञाता भवन्ति, प्रत्याख्यानपरिक्षया परिवर्जिता भवन्तीत्यर्थः । ज्ञपरिज्ञापूर्विका प्रत्याख्यानपरिजा यथा भवति तं प्रकारं दर्शयतिकरे । जो वनस्पतिशस्त्र के समारंभ का ज्ञाता है वही मुनि है, वही परिज्ञातकर्मा है । ऐसा मैं कहता हूँ ॥ सू० ९ ॥ टीकार्थ-वनस्पतिकाय के विषय में पूर्वोक्त प्रकार से शत्र का उपयोग करने वाले को पूर्वोक्त तीन करण तीन योग से होने वाले वनस्पति की हिंसारूप सावध व्यापार-अज्ञात होते हैं, अर्थात् वह नहीं जानता कि-इन व्यापारों से कर्म का बंध होता है । जो वनस्पतिकाय के विषय में पूर्वोक्त शस्त्रों का प्रयोग नहीं करता वह पूर्वोक्त सावध व्यापारों का ज्ञाता होता है। वह ज्ञपरिज्ञा से इन्हें जानता है और प्रत्याख्यानपरिक्षा से त्याग देता है । परिज्ञा के पश्चात् ही प्रत्याख्यानपरिज्ञा किस प्रकार होती है सो दिखलाते हैंछे, ते मुनि छ, ते परिज्ञात छ. से प्रभाए हु ४९ छु. ॥ २० ॥ ટીકાથ-વનસ્પતિકાયના વિષયમાં પૂર્વોક્ત પ્રકારથી શસ્ત્રને ઉપયોગ કરવાવાળાને પૂકત (આગળ કહેલા ત્રણ કરણ-ત્રણ વેગથી થવાવાળી વનસ્પતિની હિસારુપ સાવધ વ્યાપાર અજ્ઞાત હોય છે, અર્થાત તેને જાણવામાં નથી કે આ વ્યાપારથી કર્મ બંધ થાય છે. જે વનસ્પતિકાયના વિષયણ પૂર્વોક્ત સાવધ વ્યાપારના જ્ઞાતા હોય છે. તે જ્ઞપરિજ્ઞાથી તેને જાણે છે. અને પ્રત્યાખ્યાનપરિજ્ઞાથી ત્યાગ કરી દે છે. જ્ઞપરિજ્ઞાની પછીજ પ્રત્યાખ્યાનપરિજ્ઞા કેવા પ્રકારે હોય છે. તે બતાવે છે

Loading...

Page Navigation
1 ... 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801