Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
६४२
आचारागसूत्रे चणस्सइसत्यं समारंभंते समणुजाणेज्जा । जस्सेते वणस्सइसत्यसमारंभा परिणाया भवंति, से हु मुणी परिणायकम्मे-त्ति वेमि ॥ मु० ९॥
छाया-अत्र शस्त्रं समारभमाणस्य इत्येते आरम्भाः अपरिज्ञाता भवन्ति । अत्र शस्त्रमसमारभमाणस्य इत्येते आरम्भाः परिज्ञाता भवन्तिः तत् परिज्ञाय मेधावी नैव स्वयं वनस्पतिशस्त्रं समारभेत, नैवान्यैर्वनस्पतिशस्त्रं समारम्भयेत्, वनस्पतिशस्त्रं समारभमाणान् अन्यान् न समनुजानीयात् । यस्यैते वनस्पतिशस्त्रसमारम्भाः परिज्ञाता भवन्ति, स खलु मुनिः परिज्ञातकर्मा, इति ब्रवीमि ।। मू० ९॥
टीका-अत्र अस्मिन् वनस्पतिकाये, शस्त्रं-पूर्वोक्तप्रकारं, समारममाणस्य व्यापारयतः, इत्येते-पूर्वोक्ताः त्रिकरण-त्रियोगैः आरम्भाः वनस्पतिकायोपमर्दनरूपाः सावधव्यापाराः अपरिज्ञाताः कर्मवन्धकारणत्वेनानवगता भवन्ति । अत्र अस्मिन्नेत्र वनस्पतिकाये शखंचागुक्तमकारम् असमारभमाणस्य अप्रयुञानस्य इत्येते-पूर्वोक्ता आरम्भा सावधव्यापाराः परिज्ञाता भवन्ति-जपरिज्ञया परिज्ञाता भवन्ति, प्रत्याख्यानपरिक्षया परिवर्जिता भवन्तीत्यर्थः ।
ज्ञपरिज्ञापूर्विका प्रत्याख्यानपरिजा यथा भवति तं प्रकारं दर्शयतिकरे । जो वनस्पतिशस्त्र के समारंभ का ज्ञाता है वही मुनि है, वही परिज्ञातकर्मा है । ऐसा मैं कहता हूँ ॥ सू० ९ ॥
टीकार्थ-वनस्पतिकाय के विषय में पूर्वोक्त प्रकार से शत्र का उपयोग करने वाले को पूर्वोक्त तीन करण तीन योग से होने वाले वनस्पति की हिंसारूप सावध व्यापार-अज्ञात होते हैं, अर्थात् वह नहीं जानता कि-इन व्यापारों से कर्म का बंध होता है । जो वनस्पतिकाय के विषय में पूर्वोक्त शस्त्रों का प्रयोग नहीं करता वह पूर्वोक्त सावध व्यापारों का ज्ञाता होता है। वह ज्ञपरिज्ञा से इन्हें जानता है और प्रत्याख्यानपरिक्षा से त्याग देता है । परिज्ञा के पश्चात् ही प्रत्याख्यानपरिज्ञा किस प्रकार होती है सो दिखलाते हैंछे, ते मुनि छ, ते परिज्ञात छ. से प्रभाए हु ४९ छु. ॥ २० ॥
ટીકાથ-વનસ્પતિકાયના વિષયમાં પૂર્વોક્ત પ્રકારથી શસ્ત્રને ઉપયોગ કરવાવાળાને પૂકત (આગળ કહેલા ત્રણ કરણ-ત્રણ વેગથી થવાવાળી વનસ્પતિની હિસારુપ સાવધ વ્યાપાર અજ્ઞાત હોય છે, અર્થાત તેને જાણવામાં નથી કે આ વ્યાપારથી કર્મ બંધ થાય છે.
જે વનસ્પતિકાયના વિષયણ પૂર્વોક્ત સાવધ વ્યાપારના જ્ઞાતા હોય છે. તે જ્ઞપરિજ્ઞાથી તેને જાણે છે. અને પ્રત્યાખ્યાનપરિજ્ઞાથી ત્યાગ કરી દે છે.
જ્ઞપરિજ્ઞાની પછીજ પ્રત્યાખ્યાનપરિજ્ઞા કેવા પ્રકારે હોય છે. તે બતાવે છે