Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि- टीका अध्य. १७.५सु. ५ वनस्पतिसमारम्भेण विविधमाणिघातः ६२३ विवरूवेहिं सत्थेहि वणस्सइकम्मसमारंभेणं वणस्सइसत्य समारंभमाणा अण्णे अगरूवे पाणे विहिंसंति ।। सू० ५ ॥
छाया
लज्जमानाः पृथक् पश्य, अनगाराः स्म इति एके प्रवदमानाः, यदिमं विरूपरूपैः शस्त्रैः वनस्पतिकर्मसमारम्भेण वनस्पतिशस्त्रं समारभमाणा अन्यान् अनेकरूपान् प्राणान् विहिंसन्ति || सु० ५ ॥
टीका
लज्जमानाः=परमकरुणयार्द्रहृदयतया वनस्पतिकायसमारम्भे पराङ्मुखाः, वनस्पतिशस्त्रसमारम्भपरित्यागिनोऽनगारा इत्यर्थः । पृथक् = विभिन्नाः = केचित् प्रत्यक्षज्ञानोऽवधिमनः पर्यय केवलिनः केचित् परोक्षज्ञानिनो भावितात्मानः सन्तीति
पश्य ।
,
यद्वा-पृथक् = द्रव्यलिङ्गिभ्यः पृथग्भावेन सन्तीति पश्य । इमे - सूक्ष्मवादरवनस्पतिकायसमारम्भकरणे भीतास्त्रस्ता उद्विग्नास्त्रिकरणत्रियोगैर्वनस्पतिकायसमारम्भपरित्यागिनो विद्यन्ते इति विलोकयेत्यर्थः ।
वनस्पतिकाय का आरंभ करने वाले, वनस्पतिशास्त्र का आरंभ करते हुए अन्य अनेक प्रकार के प्राणियों की हिंसा करते है | सू० ५ ॥
टीकार्थ - अत्यन्त करुणा से आई हृदयवाले मुनि वनस्पतिकाय के आरंभ से विमुख रहते हैं। ऐसे मुनि कोई अवधिज्ञानी, मनः पर्यायज्ञानी, और केवलज्ञानी होते है, और कोईकोई परोक्षज्ञानी (मति - श्रुत ज्ञान के धारक ) भावितात्मा होते है उन्हें देखो ।
अथवा इन्हें द्रव्यलिंगियों से अलग ही समझना चाहिए । यह अनगार सूक्ष्म और बादर वनस्पति का आरंभ करने में भीत, त्रस्त, उद्विग्न है । तीन करण, तीन योग से वनस्पतिकाय के आरंभ के त्यागी है ।
કાયા આરંભ કરવાવાળા, વનસ્પતિ શસ્ત્રના આરંભ કરતા થકા અન્ય અનેક પ્રકારના પ્રાણીઓની હિંસા કરે છે ॥ ૫ ॥
टीडअर्थ- અત્યન્ત કરુણાથી આર્દ્ર હૃદયવાળા મુનિ વનસ્પતિકાયના આરંભથી વિરુદ્ધ રહે છે. એવા મુનિ કઈ-કઈ અવધિજ્ઞાની, મનઃપયય જ્ઞાની અને કેવળજ્ઞાની, હાય छे. मने अर्ध-अपरोक्षज्ञानी (भति-श्रुतज्ञानना धा२४) लावितात्मा होय छेतेने नुमा. અથવા તેને દ્રવ્યલિંગિએથી જૂદાજ સમજવા જેઈએ તે અણુગાર સૂક્ષ્મ અને માદર વનસ્પતિકાયના આરંભ કરવામાં ખીએલા-ભયવાળા, ત્રસ્ત, ઉદ્વિગ્ન છે. ત્રણ કરણ ત્રણ ચેાગથી વનસ્પતિકાયના આરંભના ત્યાગી છે.