Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
६१२
लोगागासपए से निगोयजीवं ठवेहि एक्केकं ।
एवं ठवेज्जमाणा, हवंति लोगा अणन्ताओ ॥ १ ॥ " इति ।
छाया - लोकाकाशप्रदेशे, प्रत्येकजीवं स्थापय एकैकम् । एवं स्थाप्यमाना भवन्ति लोका असंख्येयाः ॥ १ ॥ लोकाकाशप्रदेशे निगोदजीवं स्थापय एकैकम् ।
एवं स्थाप्यमानाः भवन्ति लोका अनन्ताः ॥ १ ॥ इति परिमाणद्वारम् || मू० १ ॥
शब्दादिविषयासक्त्या वनस्पतिकायोपमर्दनपराः पुनः पुनर्भवसिन्धौ निपतन्तीत्याशयेनाह - ' जे गुणे. ' इत्यादि ।
मूलम् —
जे गुणे से आवट्टे । जे आवट्टे से गुणे ॥ ०२ ॥
आचारासूत्रे
छाया
यो गुणः स आवर्तः । य आवर्तः स गुणः ॥ सु० २ ॥
लोकाकाश के एक-एक प्रदेश में एक-एक निगोद जीव रख दिये जायँ तो इस प्रकार रखने से अनन्त लोक हो जाएँ " । इति परिमाणद्वार ॥ ० २ ॥
(C
इन्द्रियो के शब्द आदि विषयों में आसक्त होकर जो वनस्पतिकाय की हिंसा करते है वे बारम्बार भवसागर में डूबते है । इस अभिप्राय से शास्त्रकार कहते है :' जे गुणे ' इत्यादि ।
मूलार्थ - जो गुण है सो मावर्त्त है । जो आवर्त्त है सो गुण है ||०२||
લેાકાકાશના એક-એક પ્રદેશમાં એક-એક નિગેાદ જીવ રાખવામાં આવે તે न्या अठारे रामवाथी अनन्त सोउ यह लय " इति परिभानुद्वार. ॥ सू० १॥
ઇન્દ્રિયેાના શબ્દ આદિ વિષયામાં આસક્ત થઈને જે વનસ્પતિકાયની હિંસા કરે છે. તે વારંવાર ભવસાગરમાં ડૂખી જાય છે. એ અભિપ્રાયથી શાસ્રકાર કહે છે— ' जे गुणे.' त्याहि .
भूसार्थ
गुगु छे ते आवर्त्त छे. हे भावतं हे ते गुथु छे. ॥२॥