Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि-टीका अध्य. १ उ. ५ सू. १ वनस्पतिप्ररूपणा ६०३
आकारतः प्रत्येकवनस्पतिरूपेण दृश्यमाना अपि वनस्पतयोऽनन्तजीवाः सन्ति। तेषां लक्षणमुच्यते
यस्मिन् मूले भग्ने सति समश्चक्राकारो भङ्गो भवति, तत्र नियमतोऽनन्ता जीवा भवन्ति । तथा यस्मिन् स्कन्दे भग्ने संति समश्चक्राकारो भङ्गोदृश्यते तत्राप्य , नन्ता जीवाः । एवं शेषेषु स्कन्ध-त्वक्-शाखा-प्रवाल-पत्र-पुष्प-फल-बीजेष्वपि विज्ञेयम् । ईदृशश्व भङ्गः प्रायेणापरिकावस्थायां भवति ।
तथा यस्य वनस्पतेमध्यगतसारभूतकाष्ठापेक्षया बहुलतरा स्थूला त्वग् भवति सा त्वगनन्तजीवस्वरूपा।
आकार से प्रत्येकवनस्पति के समान दिखाई देने वाली वनस्पतियाँ भी अनन्त जीव __ वाली होती है । उनका लक्षण यह है
जिसका मूलभाग तोडने पर समान चक्राकार भंग होता है, उसमें नियम से अनंत जीव होते है । इसी प्रकार जिसका कन्द भागने पर समान चक्राकार भंग दिखाई दे उसमें भी अनंत जीव होते है। यही बात स्कंध, त्वचा, शाखा, प्रवाल, पत्र, पुष्प, फल
और बीजों के विषय में भी समझनी चाहिए । इस प्रकार के भंग प्रायः सब होते है जब वनस्पति कच्ची होती है।
इसके अतिरिक्त जिस वनस्पति के बीच के सारभाग की अपेक्षा छाल बहुत मोटी होती है वह छाल भी अनंत जीव वाली होती है ।
આકારથી પ્રત્યેક વનસ્પતિના સમાન-સરખી–દેખાવાવાળી વનસ્પતિ પણ અનન્ત જીવવાળી હોય છે. તેનું લક્ષણ એ છે. કે જેનાં મૂળભાગને તેડવાથી સમાન ચક્રાકાર ભંગ થાય છે, તેમાં નિયમથી અનન્ત જીવ હોય છે. એ પ્રમાણે જેને કદ ભાંગવાથી સમાન ચકાકાર ભંગ થ દેખાઈ આવે તેમાં પણ અનન્ત જીવ હોય છે. એજ पात २४, त्वन्या, शामा, प्रवास, पत्र-५isi, J०५, ५८ २मने मीलना विषयमा પણ સમજવી જોઈએ. આ પ્રકારને ભંગ પ્રાયઃ ક્યારે થાય છે કે જ્યારે વનસ્પતિ કાચી હોય છે ત્યારે થાય છે.
એના સિવાય જે વનસ્પતિના વચ્ચમાં સારભાગની અપેક્ષા છાલ ઘણું જ મોટી હેય છે, તે છાલ પણ અનંતજીવવાળી હોય છે.