Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि-टीका अध्य. १ उ. ५ मू. १ वनस्पतिप्ररूपणा
साहारणमाहारो, साहारणमाणपाणगहणं च।
__साहारणजीवाणं, साहारणलक्षणं एवं" ॥ १८ ॥ (प्रज्ञा० ११५) छाया-साधारणमाहारः, साधारणमानप्राणग्रहणं च ।
साधारणजीवानां, साधारणलक्षणमेतत् ॥ १८ ॥ एवं च परस्परानुविद्धानन्तजीवसमूहरूपेण एकशरीरावस्थायिनो जीवाः साधारणशरीरा इति सिद्धम् । एते साधारणजीवशब्देन साधारणशब्देनापि च व्यपदिश्यन्ते।
तेऽनेकविधाः-सूरणकन्द - वज्रकन्द-शर्कराकन्द - रक्तालु-पिण्डालु - लशुनपलाण्डु-गृजन-शृङ्गबेरादयः । वनस्पतेर्मूलसंलग्नो भूम्यन्तर्गतो भागविशेषः कन्दः । एतेऽनन्तजीवपिण्डस्वरूपाः सन्ति ।
साधारण जीवों का आहार साधारण होता है और साधारण प्राणापान का ग्रहण होता है, इस प्रकार उनका यह साधारण लक्षण कहा गया है" ॥१८॥ (प्रज्ञा० ११५)
इस प्रकार सिद्ध हुआ कि एक, दूसरे में मिले हुए अनन्तजीवसमूहरूप से एक ही । शरीर में रहने वाले साधारण जीव है । इन जीवो के लिए 'साधारणजीव' तथा 'साधारण' शब्द का भी व्यवहार किया जाता है।
साधारण जीव अनेक प्रकार के होते है । जैसे-सूरणकन्द, वज्रकन्द, शक्करकन्द, रताल, पिंडाल, लहसुन, प्याज, गाजर, अदरख आदि । वनस्पति के मूलक साथ जुडा हुआ और जमीन के अन्दर रहने वाला हिस्सा कंद कहलाता है । ये कंद अनंत जीवों के पिंड हैं।
સાધારણ જીને આહાર સાધારણ હોય છે અને સાધારણ પ્રાણાપાનનું ગ્રહણ હોય છે. એ પ્રમાણે તેનું આ સાધારણ લક્ષણ કર્યું છે (૧૮)”
આ પ્રમાણે સિદ્ધ થયું કે એક બીજામાં મળેલા અનન્તજીવસમૂહરૂપથી એક જ શરીરમાં રહેવા વાળાં સાધારણ જીવ છે. એ જીવેને માટે “સાધારણ જીવ તથા “સાધારણ” શબ્દને પણ વ્યવહાર કરી શકાય છે.
साधारण १ मने प्रारना डाय छे. सम-सू२६४६, ताणु, पिंडा, લસણ, ડુંગળી, ગાજર, આદુ આદિ. વનસ્પતિના મૂળની સાથે જોડાએલા અને જમીનની અંદર રહેવાવાળે ભાગ કંદ કહેવાય છે આ કંદ અનઃ જીના પિંડ છે.
प्र. आ.-७६