Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि -टीका अध्य० १ उ. ३ सू. ६ अष्का यशस्त्रम्
५०५
विरूवरूवेर्हि सत्थेहिं उदयकम्मसमारंभेणं उदयसत्यं समारभमाणा अण्णे अणेगरूवे पाणे विहिंसंति | सू० ६ ॥
छाया
लज्जमानाः पृथक् पश्य, अनगाराः स्म इति एके प्रवदमानाः यदिमं विरूपरूपैः शस्त्रैः उदककर्म समारम्भेण, उदकशस्त्रं समारभमाणा अन्यान् अनेकरूपाम् प्राणान् विहिंसन्ति || सू० ६ ॥
टीका
एके = अन्ये लज्जमानाः = अष्कायस्यारम्भे परमकरुणया द्रवितहृदयतया संकोच मापद्यमानाः, पृथक् = विभिन्नाः केचित्तु प्रत्यक्षज्ञानिनोऽवधिमनः पर्ययकेवलिनः केचित् परोक्षज्ञानिनो भावितात्मानोऽनगाराः सन्ति इति पश्य । इमे सूक्ष्मवादराकायारम्भकरणे भीतास्त्रस्ता उद्विग्नास्त्रिकरणत्रियोगैरप्कायारम्भपरित्यागिनो विद्यन्ते तानवलोकयेत्यर्थः ।
अप्काय का आरम्भ करते है वे अप्काय के शस्त्रों का आरंभ करने वाले अनेक प्राणियों के प्राणों का हनन करते है ॥ सू. ६ ॥
टीकार्थ - - तीव्र करुणा से द्रवित हृदयवाले कोई-कोई ( अनगार ) अपकाय के आरंभ में संकोच करते हैं- अप्काय का आरंभ नहीं करते वे विभिन्न है - कोई अवधिज्ञानी कोई मन:पर्ययज्ञानी और कोई परोक्षज्ञानी भावितात्मा अनगार हैं, उन्हें देखो । ये सूक्ष्म बादर अप्काय का आरंभ करने में भीत है, त्रस्त हैं, उद्विग्न हैं, और तीन कारण तीन योग से अप्काय के आरंभ के त्यागी हैं, उन्हें देखो ।
અકાયના આરંભ કરે છે; તે અપ્લાયના શàાના આરંભ કરવાવાળા અનેક પ્રાણીमोना आनो नाश अरे छे. (सू. ५ )
ટીકા—તીવ્ર કરૂણાથી દ્રવિત હૃદયવાળા કેાઈ-કાઈ અણુગાર આર’ભમાં સકાચ કરે છે—અપ્કાયને! આરંભ કરતા નથી તે જૂદા છે. કોઈ અધિજ્ઞાની, કાઈ મનઃપયજ્ઞાની અને કાઈ પરાક્ષજ્ઞાની ભાવિતાત્મા અણુગાર છે, તેને જીએઃ-તે સૂક્ષ્મ અને માદર અપ્લાયના આરંભ કરવામાં ભય પામેલા છે, ત્રસિત છે, ઉદ્વિગ્ન છે, અને ત્રણ કરણ ત્રણ ચૈાગથી અજ્કાયના આરંભના ત્યાગી છે. તેને જુએ.
प्र. आ-६४