Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि टीका अध्य० १ उ. ३ मू. ६ अप्कायशस्त्रम् दाली-चणक-बल्लादिकम् । तदुभयशस्त्रं-मृत्तिकादिमिश्रं जलम् । भावशस्त्रम् अपः प्रति मनोवाकायानां दुष्प्रणिहितत्वम् । एतैः शस्त्रैः उदककर्मसमारम्भेण=उदयकस्य कर्मसमारम्भः उदककर्मसमारम्भः=उदकमाश्रित्य ज्ञानावरणीयाद्यष्टविधकर्मवन्धनिवन्धनसावधव्यापारस्तेन, इमम् अप्कायं विहिंसन्ति ।
अप्कायहिंसायां प्रवृत्ताः खलु षड्जीवनिकायरूपं लोकं सर्वमेव विहिंसन्तीत्याह-' उदकशस्त्र'-मित्यादि, उदकशस्त्रम्-उदकोपमर्दकं शस्त्रं, शस्यते-हिंस्यते अनेनेति शस्त्रं, तत् पूर्वोक्तप्रकारं द्रव्यभावभेदभिन्नं समारभमाणः उदककायं प्रति व्यापारयन्तः, अन्यान् अप्कायभिन्नान् अनेकरूपान् पृथिवीकायादीन्-स्थावरान्, द्वीन्द्रियादीन् त्रसांश्च विहिंसन्ति । शस्त्र है । मिट्टी आदि से मिला हुआ जल उभयकायशस्त्र है । जल के विषय में मन, वचन और कायका दूषित प्रयोग करना भावशास्त्र है । इन शस्त्रों से जलकर्म का समारंभ कर के अर्थात् जल के आरंभद्वारा ज्ञानावरणीय आदि आठ प्रकार के कर्मों के बंध कारणभूत सावध व्यापार कर के जलकाय की हिंसा करते है ।
जो जलकाय की हिंसा में प्रवृत्त होते है वे षट्कायरूप समस्त लोक की हिंसा करते है, यह बतलाते है-'उदयसत्थं.' इत्यादि।
जिस के द्वारा हिंसा की जाय उसे शस्त्र कहते हैं। शस्त्र दा प्रकार के हैंद्रव्यशस्त्र और भावशस्त्र । जिस से अप्काय को हिंसा हो वह अपकायशन है । अप्कायशस्त्र का अपकाय के विषय में प्रयोग करने वाले अप्काय से भिन्न अनेक पृथ्वीकाय आदि स्थावरो की, तथा द्वीन्द्रिय आदि त्रस जीवो की हिंसा करते है।
દાલ, ચણા, વાલ આદિ પરકાયશસ્ત્ર છે. માટી આદિથી મળેલુ જલ ઉભયકાયશસ્ત્ર છે. જલના વિષયમાં મન, વચન અને કાયાને દૂષિત પ્રયોગ કરવે તે ભાવશસ્ત્ર છે. એ શસ્ત્રોથી જલકર્મને સમારંભ કરીને, અર્થાત્ જલના આરંભદ્વારા જ્ઞાનાવરણીય આદિ આઠ પ્રકારના કર્મોના બંધના કારણભૂત સાવદ્ય વ્યાપાર કરીને જલકાયની હિંસા કરે છે.
જલકાયની હિંસામાં જે પ્રવૃત્ત થાય છે તે ષટ્યાયરૂપ સમસ્ત લોકની હિંસા
से पताव छ–'उदयसत्यं. त्या ना डिसा री शाय तेने शस : छ. शर मे ४२ना छे-(१) यशस मने (२) मावश नायी અપ્લાયની હિંસા થાય તે અપ્લાયશસ્ત્ર છે. અષ્કાયશાસ્ત્રને અપ્લાયના વિષયમાં પ્રયોગ કરવાવાળા અષ્કાયથી ભિન્ન અનેક પૃથ્વીકાય આદિ સ્થાવરોની દ્વીન્દ્રિય વિગેરે ત્રસ જીની હિંસા કરે છે,
उ