Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि -टीका अध्य० १ उ. ४ सू. ७ अग्निकायोपभोगः
५६९
अन्यैर्वा अग्निशस्त्रं समारम्भयति = उद्योजयति । अन्यान् वा अग्निशस्त्रं समारभमाणान् समनुजानाति = अनुमोदयति । तत्-अग्निकायसमारम्भणं, तस्य = अग्निकायसमारम्भणं कुर्वतः, कारयितुः, अनुमोदयितुश्च, अहिताय भवति, तथा तत्, तस्य अबोधये = सम्यक्त्वाळाभाय, भवति ॥ मू० ७ ॥
तु तीर्थङ्करादिसमीपेऽग्निकायजीवस्वरूपं परिज्ञातं स एवं विभावयतीत्याह -' से तं. ' इत्यादि ।
मूलम्
से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोच्चा खलु भगवओ अणगाराणं वा अंतिए, इहमेगेसिं णायं भवइ एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णरए, इचत्थं गढिए लोए जमिणं विरूवरूवेहिं सत्थे हिं
भावरूप अग्निशस्त्र का आरंभ करता है, दूसरों से आरंभ करवाता है और आरंभ करने वालों की अनुमोदना करता है । वह अग्निकाय का आरंभ, करने, कराने और अनुमोदन करने वाले के अहित और सम्यक्त्व की अप्राप्ति के लिए होता है | सू० ७ ॥
जिस ने तोथङ्कर आदि से अग्निकाय का स्वरूप समझ लिया है वह इस प्रकार विचार करता है: - ' से तं.' इत्यादि ।
मूलार्थ - - जो पुरुष तीर्थकर भगवान् या उनके अनगारों, से उपदेश सुनकर चारित्र अङ्गीकार कर के विचरता है, वह इस प्रकार सोचता है - संसार में किन्हीं - किन्हीं को ही यह ज्ञान होता है कि - यह ग्रंथ है, यह मोह है, यह मार है, यह नरक है । આરભ કરે છે. ખીજા પાસે આરંભ કરાવે છે, અને આરંભ કરવાવાળાને અનુમાનન આપે છે–આ અગ્નિકાયને! આરંભ કરનાર, કરાવનાર અને કરનારને અનુમેાદન આપનારના અહિત અને સમ્યક્ત્વની અપ્રાપ્તિ માટે થાય છે. (સ. ૭)
જેણે તીર્થંકર આદિ પાસેથી અગ્નિકાયનુ સ્વરૂપ સમજી લીધું છે, તે આ प्रमाणे विचार उरे छे:- 'सेतं ' इत्यादि.
મૂલા—જે પુરુષ તીર્થંકર ભગવાન અથવા તે તેમના અણુગાર પાસેથી ઉપદેશ સાંભળી ચારિત્ર અંગીકાર કરીને વિચરે છે–તે આ પ્રમાણે વિચારે છે કેઃ–સંસારમાં अर्ध-अधनेन मा लघुवामां होय छे - ग्रंथ छे, म भोह छे, या भार- मृत्यु छे.
प्र. आ.-७२