Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचाराङ्गसूत्रे
अगणिकम्मसमारम्भेणं अगणिसत्थं समारम्भमाणे अण्णे अणेगरूवे पाणे विहिंसह ॥ सु० ८ ॥
५७०
छाया
सतत् संबुध्यमान आदानीयं समुत्थाय श्रुत्वा खलु भगवतः अनगाराणां वा अन्तिके, इहैकेषां ज्ञातं भवति - एष खलु ग्रन्थः, एष खलु मोहः, एष खलु मारः, एष खलु नरकः, इत्यर्थं गृद्धो लोकः, यदिमं विरूपरूपैः शस्त्रैः अग्निकर्मसमारम्भेण अग्निशस्त्रं समारभमाणः अन्यान् अनेकरूपान् प्राणान् विहिनस्ति | ० ८ ॥
टीका
यः खलु भगवतः = तीर्थङ्करस्य, अनगाराणाम् = तदीयश्रमण निर्ग्रन्थानाम् वा अन्तिके श्रुत्वा = उपदेशं निशम्य आदानीयम् = उपादेयं सर्वसावद्ययोगविरतिरूपं चारित्रं समुत्थाय =अङ्गीकृत्य विहरति स तत्=अग्निकायसमारम्भणं, संबुध्यमानः = अहितावोधिजनकत्वेन विज्ञाता भवति ।
स हि एवं विभावयति - इह - मनुष्यलोके, एकेषां = श्रमणनिग्रन्थोपदेशगृद्ध लोक नाना प्रकार के शस्त्रों से अग्निकर्म का आरंभ करके अग्निशस्त्र का व्यापार करता हुवा अन्य भी अनेक प्रकार के प्राणियों की हिंसा करता है || सू० ८ ॥
टीकार्थ - - जो पुरुष भगवान् तीर्थकर अथवा उन के अनगारों के निकट उपदेश सुनकर सर्वसावधयोग के व्यागरूप चारित्र को स्वीकार कर के विचरता है, वह अग्निकाय के समारंभ को अहितकर और अबोधिकर समझ लेता है ।
वह इस प्रकार सोचता है - इस मनुष्य लोक में, श्रमण निग्रंथो के उपदेश से આ નરક છે. ગૃદ્ધલેાક નાના પ્રકારના શસ્રાથી અગ્નિકમને સમારભ કરીને અગ્નિ શસ્ત્રના વ્યાપાર કરતા થકા અનેક પ્રકારના પ્રાણીઓની હિંસા કરે છે. (સૂ. ૮)
ટીકા—જે પુરૂષ ભગવાન તીર્થંકર અથવા તેમના અણુગારની સમીપ ઉપદેશ સાંભળીને સર્વ સાવધયેાગના ત્યાગરૂપ ચારિત્રના સ્વીકાર કરીને વિચરે છે, તે અગ્નિકાયના સમારંભને અહિતકર અને અખેાધિકર સમજી લે છે.
તે આ પ્રમાણે વિચારે છે કેઃ-આ મનુષ્ય લેકમાં શ્રમણ નિયંન્ધના ઉપદેશથી