Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
कीटपतङ्गनालादयः, अत्र काष्ठं शुष्कमिश्वरनिश्रिताः-कचवरः प्राणिनः सन्ति ।
आचारचिन्तामणि-टीका अध्य० १ उ. ४ स. ९ अग्निसमारम्भदोषः ५७५ तृणमाश्रित्यावस्थायिनः मशककीटतणजलौकादयश्च, तथा-पत्रनिश्रिता' बनस्पतिकायिकाः पत्रमाश्रित्य निवासिनः पिपीलिकाभेदाः 'घोडन' इति मगधदेशे प्रसिद्धाः, कीटपतङ्गनीलशुप्रभृतयश्च, तथा-काष्ठनिश्रिताः काष्ठं शरणीकृत्य स्थिताः घुणोद्देहिका-तदण्डादयः, अत्र काष्ठं शुष्कमिन्धनरूपं सार्द्र च गृह्यते। तथा-गोमयनिश्रिताः
गण्डूपदभूमिस्फोटादयः । तथा कचवरनिश्रिताः-कचवरः शुष्कतृणपत्ररजःसमुदायरूपः, तं निश्रिताः समाश्रिताः कृमिकुन्थुकीटादयः प्राणाः प्राणिनः सन्ति ।
तथा-संपातिमाः उत्प्लुत्योत्प्लुत्य पतनशीलाः, प्राणाः पाणिनः दंशमशकमक्षिकापतङ्गपक्षिपवनादयः सन्ति । एते संपातिमा आहत्य-अग्निशिखाकृष्टाः स्वयमेवोपेत्य, अग्नौ संपतन्ति ।
जीव और तृण के सहारे रहने वाले मच्छर कीडे और घास की जलोक (जौंक) आदि तृण-निश्रित कहलाते है । पतों के सहारे रहने वाले मगध देश में प्रसिद्ध घोडन तथा कीट, पतंग एवं नीलंगु (लट) आदि जीव हैं । धुन, उदई और उनके अण्डे आदि काठ के सहारे रहने वाले जीव काष्ठनिश्रित कहलाते हैं । यहाँ 'काष्ठ' शब्द से सूखा इंधनरूप काठ और गीला काठ, दोनों समझने चाहिए । तथा गोवर के आश्रित गिंडीला और भूमिस्फोटक (भूफोड) आदि जीव है । इसी केकार कचरे के सहारे रहने वाले कृमि कुंथुवा तथा कीडा वगैरह, ये सब प्राणी है ।
___ उड-उड कर गिरने वाले डांस, मच्छर, मक्खी पतंग, पक्षी और पवन आदि संपातिम जीव कहलाते हैं । ये संपातिम जीव आग की शिखा से स्वयं आकार्षित हो कर आग में गिर जाते है।
વાળા મચ્છર, કીડા અને ઘાસની જળે આદિ, તૃણ આશ્રિત કહેવાય છે. પત્તાં-પાંદડાંના આશ્રયે રહેવાવાળા મગધ દેશમાં પ્રસિદ્ધ ઘેડન તથા કીટ પતંગ અને નીલગુ લિટ) આદિ જીવ છે. ઘુણ ઉધેઈ અને તેનાં ઇંડાં આદિ–લાકડાના સહારે રહેવાવાળા જીવ કાછનિશ્રિત કહેવાય છે. અહિં કાષ્ટ શબ્દથી સૂકાં લાકડાંરૂપ કાષ્ટ અને લીલાં કાણ, આ બને સમજવા જોઈએ, તથા છાણમાં આશ્રય કરીને રહેલાં ગિડાળા અને ભૂફાડા આદિ જીવ છે. આ પ્રમાણે કચરાના આશ્રયે રહેવાવાળા કૃમિ, કુંથુવા તથા કીડા વગેરે, આ સર્વ પ્રાણી છે.
ઉડી-ઉડીને પડવાવાળા ડાંસ, મચ્છર, માખી, પતંગ, પક્ષી અને પવન આદિ સંપતિમ જીવ કહેવાય છે. એ સંપાતિમ જીવ આગની–અગ્નિની શિખાથી પિતે આકર્ષિત થઈને અગ્નિમાં પડી જાય છે.