Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
५७४
आचारागसत्रे ते तत्थ परियावज्जति जे तत्थ परियावज्जति ते तत्थ उद्दायति ॥ सू० ९॥
छाया
तद् ब्रवीमि-सन्ति प्रागाः पृथिवीनिश्रिताः तृणनिश्रिताः पत्रनिश्रिताः काष्ठनिश्रिताः गोमयनिश्रिताः कचवरनिश्रिताः, सन्ति संपातिमाः प्राणाः आहत्य संपतन्ति, अग्नि च खलु स्पृष्टा एके संघातमापद्यन्ते, ये तत्र संघातमापद्यन्ते ते तत्र पर्यापद्यन्ते, ये तत्र पर्यापद्यन्ते ते तत्रापदावन्ति ॥ मू० ९ ॥
टीकातद्-अग्निकायहिंसया यथा वहुविधाः प्राणिनः प्रणश्यन्ति, तद् ब्रवीमि= कथयामि, पृथिवीनिश्रिताः पृथिवीरूपं कायमाश्रित्य वर्तमानाः पृथिवीकायिका इत्यर्थः । 'पृथिवीनिश्रिताः' इत्युपलक्षणम् , तेन तदाश्रिताः कृमि-कुन्थु-पिपीलिका-भुजङ्गम-मण्डूक-वृश्चिक-कर्कटकादयो गृह्यन्ते । तथा च पृथिवीकायिकास्तदाश्रितास्त्रसाश्चेत्यर्थः, वृक्षलतादयश्च । तथा-वृणनिश्रिताः बनस्पतिकायिकाः, जाते है; जो सिकुड जाते है वे मूर्छित हो जाते है और जो मूर्छित हो जाते है वे मर भी जाते है ।सू० ९॥
टीकाथ--अग्निकाय की हिंसा से बहुत प्रकार के जीवो का घात होता है, सो में कहता हूँ-पृथिवी के सहारे रहने वाले जीव पृथिवीकायिकों के अतिरिक्त और भी बहुत से है । जैसे-कृमि, कुंथुवा, विउंटी, साप, मेंढक, बिच्छु, कैकडा, आदि । अतः पृथिवी आश्रित का अर्थ यहां पृथिवीकायिक स्थावर तथा त्रस जीव लेना चाहिए । वृक्ष और वेल आदि भी इसी में सम्मिलित हैं । तथा तृग-आश्रित वनस्पतिकाय के
મૂચ્છિત થઈ જાય છે, અને જે મૂછિત થાય છે તે મરી પણ જાય છે. (સ. ૯)
ટકાથ—-અગ્નિકાયની હિસાધી ઘણજ પ્રકારના જીવોને ઘાત થાય તે હું કહું પૃથ્વીને આગે રહેવાવાળા જીવ પૃથ્વીની સાથે બીજા પણ ઘણા છે. જેમ કૃમિ કુંચવા, કીડીઓ, સાપ, દેડકાં, વીંછી ફેંકડા આદિ. એ કારણથી પૃથ્વી આશ્રિતને અર્થ અદ્ધિ પૃથ્વીકાયિક રસ્થાવર તથા ત્રસ જીવ લેવા જોઈએ. વૃક્ષ અને વેલા-વેલ આદિ પણ તેમાં સચ્ચિલિત છે. તથા તૃઇ-આશ્રિત વનસ્પતિકાયના જીવ અને તૃણના આશ્રયે રહેવા