Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
-
आचारचिन्तामणि टीका अध्य.१ उ.४ सू.१० अग्निकायसमारम्भनिषेधः ५७९
मूलम्एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति । एत्थ सत्थं असमारंभमाणस्स इच्चेते आरंभा परिणाया भवंति। तं परिणाय मेहावी णेव सयं अगणिसत्थं समारंभेज्जा, नेवऽण्णेहिं अगणि-सत्थं समारंभावेज्जा अगणिसत्थं समारंभमाणे अण्णे न समणु जाणिज्जा जस्सेते अगणिकम्मसमारंभा परिणाया भवंति, से हु मुणी परिण्णायकम्मे-त्ति वेमि ।। सु० १०॥
॥ चउत्थो उद्देसो समत्तो ॥ १-४ ॥
छायाअत्र शस्त्र समारभमाणस्य इत्येते आरम्भाः अपरिज्ञाता भवन्ति । अत्र शस्त्रसमारभगाणस्य इत्येते आरम्भाः परिज्ञाता भवन्ति । तत् परिज्ञाय मेधावी नैव स्वयमग्निशस्त्रं समारभेत नैवान्यैरग्निशस्त्रं समारम्भयेत्, अग्निशस्त्रं समारभमाणान् अन्यान् न समनुजानीयात् । यस्यैते अग्निकर्मसमारम्भाः परिज्ञाता भवन्ति, स खलु मुनिः परिज्ञातकर्मा-इति ब्रवीमि ॥ मू० १०॥
॥ चतुर्थ उद्देशः समाप्तः ॥ १-४॥
टीका-- अत्र अस्मिन् अग्निकाये, शस्त्रं द्रव्यभावरूपं प्रागुक्तं :समारभमाणस्य
मृलार्थ-अग्निशस्त्र का आरंभ करने वाला इन आरंभो को नहीं जानता । अग्निशस्त्र का आरंभ न करने वाला इन आरंभो को जानता है । इन्हे जानकर बुद्धिमान् पुरुष स्वयं अग्निशस्त्र का आरंभ न करे, दूसरों से अग्निशस्त्र का आरंभ न करावे और अग्निशस्त्र का आरंभ करने वालो की अनुमोदना न करे । जो इन समारंभो का ज्ञाता होता है वही मुनि परिज्ञातकर्मा है, ऐसा मै (भगवान् के कथानानुसार) कहता हूँ ॥सू० १०॥
टीकार्थ--अग्निकाय में द्रव्य और भावरूप पूर्वोक्त शस्त्र का व्यापार करने
મૂલાથ–અગ્નિશસ્ત્રનો આરંભ કરવાવાળા એ આરંભેને જાણતા નથી અગ્નિશઅને આરંભ નહિ કરવાવાળા એ આરંભેને જાણે છે. તેને જાણીને બુદ્ધિમાન પુરૂષ સ્વયં અનિશસ્ત્રને આરંભ ન કરે, બીજા પાસે અગ્નિશસ્ત્રને આરંભ કરાવે નહિ. અને અગ્નિશસ્ત્રનો આરંભ કરવાવાળાને અનુમોદન આપે નહિ. જે આ સમારંભના જ્ઞાતા-જાણકાર હોય છે તે મુનિ પરિજ્ઞાતકમાં છે. એ પ્રમાણે હું (ભગવાનના qयनानुसा२) ४९ : (५. १०)
ટીકાથ—અગ્નિકાયમ દ્રવ્ય અને ભાવ૫ પૂર્વેત શરૂને વ્યાપાર (ઉપગ)