Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
-
५२८
आचारागसूत्रे (१) उत्स्वेद्यम्-पिष्टसंसृष्टपिठरादिप्रक्षालनजलम् । (२) संस्वेद्यम् संसेकिम वा उत्कालिततिलधावनजलं, उत्कालितपत्रशाकादिधावनजलं वा । (३) तन्दुलोदकम् तन्दुलधावनजलम् । (४) तिलोदकम्-तिलधावनजलम् । (७) तुपोदकम् ब्रीहिधावनजलम् । (६) यवोदकम् यवधान्यक्षालनजलम् । (७) आचामकम् अवश्रामणजलं 'औसामण' इति भाषाप्रसिद्धम् । (८) सौंवीरम्= आरनालं, तक्रपात्रधावनजलं, तक्रोपरिष्ठानिस्तारितजलं वा 'ऑछ' इति भाषायाम् । (९) आम्रफलादिधावनजलम् । (१०) आम्रातकपानकम्-आम्रातकधावनजलम् । आम्रातकमिति 'अम्बाडी' इति भापापसिद्धम् । (११) कपित्थपानकम्= कपित्थं= कविठ' इति भपायां, तस्य धावनजलम् । (१२) मातुलिङ्गम् 'विजोरा'
इस प्रकार का अचित्त जल इसी सूत्र के दूसरे श्रुतस्कन्ध में 'पानैषणा' प्रकरण में इक्कीस प्रकार का भगवान् ने साधुओं के लिए ग्राह्य कहा है । वह इस प्रकारः
(१) उत्सेद्य-आटेका मिला हुवा पीठर (कथोटी) आदिको धोवन ।
(२) संस्वेद्य (संसेकिम) उकाले हुए तिलोका घोवन या उकाले हुए पत्तों के शाक का धोवन ।
(३) चावलों का घोवन, (४) तिलों का धोवन, (५) धान्यका धोवन, (६) जौ का घोवन (७) ओसामण, (८) आरनाल, छाछ के वर्तनो का धोवन, अथवा छाछ के उपर का नितारा पानी जिसे 'आंछ' भी कहते है।
(९) आम आदि फलों का धोवन (१०) अम्बाडी का धोवन (११) कविठ (कैथ) का धोवन (१२) विजौरे का धोवन (१३) दाख का धोवन (१४) दाडिम (अनार)
આવા પ્રકારનું અચિત્ત જલ આ સૂત્રના બીજા શ્રુતસ્કંધના પાનૈષણા–પ્રકરણમાં એકવીશ પ્રકારનું ભગવાને સાધુઓ માટે ગ્રાહ્ય કહ્યું છે, તે આ પ્રમાણે છે –
(१) स्वध-वोट भणे, थरीट माहितु घेवाण. (૨) સંવેદ્ય–ઉકાળેલા તલનું ધાવણ, અથવા ઉકાળેલા પત્તાવાળાં શાકનું વર્ણ,
(3) योभानुं धावा. (४) सन धावणु. (५) धान्यनु धौqy. (६) पर्नु छापा. (७) सामान. (८) मारनास-छासना वासानु घोवा, मथवा छासनी ५२ નીતરેલ પાણ. જેને “આઇ” પણ કહે છે.
(e) आमा-PAIH. मागेानु घोपर (१०) माडीj घाव (११) talk धावा (१२) निलेश धौपा. (१३) द्राक्ष धावा. (१४) उमनु घोषY (१५)