Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
५३७
आचारचिन्तामणि-टीका अध्य.१ ३.३ मू. १६ उपसंहारः येत् , उदकशस्त्रं समारभमाणान् अन्यान् अपि न समनुजानीयात् नानुमोदयेदित्यर्थः। यस्यैते उदकशस्त्रसमारम्भाः परिज्ञाता भवन्ति स एव परिज्ञातकर्मा मुनिर्भवति, इति ब्रवीमि, एतद्वयाख्यानं प्राग्वद् बोध्यम् ॥ सू० १६ ॥ इत्याचाराङ्गसूत्रस्याऽऽचारचिन्तामणिटीकायां प्रथमाध्ययने
तृतीयोदेशः समाप्तः ॥ १।३॥ वाले दूसरों का अनुमोदन नहीं करे । जो उदकशस्त्र के आरंभ को जानता है वह परिज्ञातकर्मा मुनि है । 'इति बेमि' का अर्थ पहले की तरह जानना चाहिए ॥ सू० १६॥ इति श्री आचाराङ्ग सूत्र की 'आचारचिन्तामणि' टीका के
हिन्दी अनुवाद में प्रथम अध्ययनका
तीसरा उद्देशक समाप्त ॥१-३॥ અનુમોદન આપે નહિ. જે ઉદકશાસ્ત્રના આરંભને જાણે છે, તે પરિશ્નાતકર્મા મુનિ છે. 'इति बेमि' ने पथ पडेस-i प्रमाणे any न . (सू० १६) छति श्री सायासंग सूत्रनी 'आचारचिन्तामणि' ना ગુજરાતી અનુવાદમાં પ્રથમ અધ્યયનને
त्री देश सभापत. ॥१३॥
प्र. भा.-६८