Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचार चिन्तामणि- टीका अध्य. १उ. ३. १५-१६ अप्कयोपभोगवादिमतखण्डनम् ५३५ तदेवमपां जीवत्वं प्रतिबोध्य अस्य उद्देशस्य सकलार्थमुपसंहरन्नाह - ' एत्थ सत्थं. ' इत्यादि ।
मूलम् --
एत्थ सस्यं समारभमाणस्य इच्चेते आरंभा अपरिणाया भवंति । एत्थ सत्थं असमारंभमाणस्स इच्चेते आरंभा परिण्णाया भवंति । तं परिण्णाय मेहावी पणेव सयं उदयसस्थं समारंभेज्जा, वन्नेहिं उदयसत्थं समारंभावेज्जा, उदयसत्थं समारंभतेऽवि अण्णे न समणुजाणेज्जा । जस्सेते उदयसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि ॥ सू० १६ ॥
तइओ उद्देशो समत्तो ॥ ३ ॥
छाया
अत्र शस्त्रं समारभमाणस्य इत्येते आरम्भा अपरिज्ञाता भवन्ति । अत्र शस्त्रमसमारभमाणस्य इत्येते आरम्भाः परिज्ञाता भवन्ति । तत् परिज्ञाय मेधावी नैव स्वयमुदकखं समारभेत, नैवान्यैरुदकशस्त्रं समारम्भयेत्, उदकशस्त्र
इस प्रकार जल को जीव बतलाकर इस उद्देशक के समस्त कथन का उपसंहार करते है- 'एत्थ सत्थं.' इत्यादि ।
मूलार्थ - - अपूकाय में शस्त्र का आरंभ करने वाले को ये आरंभ ज्ञात नहीं होते । अपूकाय में शस्त्र का आरंभ न करने वालो को ये आरंभ ज्ञात होते है । उन्हें जानकर बुद्धिमान् पुरुष स्वयं जल का आरंभ न करे, दूसरों से आरंभ न करावे और आरंभ करने वाले दूसरे को भला न जाने । जो जलकाय के इस आरंभ को जानता है वही परिज्ञातकर्मा मुनि है । भगवान् से मैंने जो सुना वह कहता हूँ || सू० १६ ॥
આ પમાણે જલને જીવ બતાવીને આ ઉદ્દેશકનાં સમસ્ત કથનના ઉપસંહાર ३२ छे–' एत्थ. ' इत्याहि.
,
મૂલા—અકાયમાં શસ્ત્રના આરંભ કરવાવાળાને આરંભ જાણવામાં આવતા નથી. અષ્ટાયમાં શસ્ત્રના આરંભ નહિ કરવાવાળાને એ આરંભ જાણવામાં આવે છે. તેને જાણી કરીને બુદ્ધિમાન પુરૂષ સ્વયં જલન આરંભ કરે નહિ. ખીજા પાસે આરંભ કરાવે નહિ. અને આરંભ કરવાવાળા ખીજાને ભલે જાણે નહિ. જે જલકાયને આ પ્રમાણે આરંભ જાણે છે. તે પરિજ્ઞાતકર્મા મુનિ છે, ભગવાન પાસેથી જે સાંભળ્યુ તે કહું છું. (સૂ. ૧૬)