Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि- टीका अध्य०१ उ. ३ सु. १३-१४ अप्कायोपभोगवादिमतम् ५३३
ते पुनरेवं वदन्ति - अथवा विभूषायै-शोभार्थं कल्पतेऽस्माकमुदकमिति । विभूपा नाम - करचरणमुखादिप्रक्षालनादिका, वस्त्रादिप्रक्षालनरुपा वा, तदर्थं जलेन व्यवहरतामस्माकं नास्ति कोऽपि दोषलेश इति ।। सू० १३ ॥
पुनः किं कुर्वन्ति ते ? इत्याह- ' पुढो सत्थेहिं, ' इत्यादि
मूलम् --
पुढो सत्थे विति ॥ मु० १४ ॥
छाया-
पृथक शस्त्रैवर्त्तयन्ति ( विकुङ्कंति वा ) ॥ सू० १४ ॥ ॥ टीका ॥
आत्मानमनगारं प्रवदमाना शाक्यादयः पृथक = भिन्नभिन्नस्वरूपैः शखैः= स्नान पानधावनोत्सेचनादिभिरष्का यजीवान् व्यावर्त्तयन्ति प्राणेभ्यो व्यपरोपयन्ति । यद्वा विकुन्ती ' - तिच्छाया तेन विकुहन्ति विशेषेण छिन्दन्ति, सर्वथा भावेन विराधयन्तीत्यर्थः । सू० १४ ॥
उनका यह भी कहना है कि - विभूषा - शोभा के लिए भी जल का उपभोग हमें कल्पता है । हाथ, पैर, मुख, आदि घोना और वस्त्र आदि धोना विभूषा है । इस के लिए जलका व्यवहारकरने में हमें जरा भी दोष नहीं लगता ॥ सू० १३ ॥
वे और क्या करते है, सो करते है : - 'पुढो,' इत्यादि ।
मूलार्थ--भिन्न–भिन्न शस्त्रों से जलकाय की हिंसा करते है || सू० १४ ॥
टीकार्थ -- -- अपन को अनगार कहते हुए शाक्य वगैरह भिन्न–भिन्न प्रकार के शस्त्रों स्नान, पान, धोना, सीचना आदि कार्य कर के अप्काय की हिंसा करते है । अथवा पूर्णरुप से उस की विराधना करते है || सू० १४ ॥
તેમનુ એ પણ કહેવું છે કે વિભૂષા—શાભા માટે પણ જલના ઉપભાગ અમારે કલ્પે છે. હાથ પગ, મુખ આદિને ધાવાં અને વસ્ત્ર આદિ ધાવાં તે વિભૂષા કહેવાય છે. એ માટે જલના વ્યવહાર કરવામાં અમને જરાપણ દોષ લાગતા નથી. (સૂ. ૧૩) तेज शुरे छे, ते उडे छे 'पुढो.' इत्यादि.
મૂલા-જૂદા જૂદા શસ્ત્રાથી જલકાયની હિંસા કરે છે. (સૂ. ૧૪)
ટીકા—પોતાને અણુગાર કહેનારા શાકય વગેરે ભિન્ન-ભિન્ન પ્રકારના શસ્ત્રોથી સ્નાન, પાન, ધેાવું, સીચવું આદિ કાય કરીને અાયની હિંસા કરે છે, અથવા પૂર્ણ રૂપથી તેની વિરાધના કરે છે. (સૂ. ૧૪)