Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारङ्गसूत्रे
समारभमाणानन्यान् न समनुजानीयात् । यस्यैते उदकशस्त्रसमारम्भाः परिज्ञाता भवन्ति स खलु मुनिः परिज्ञातकर्मा, इति त्रवीमि ॥ सू० १६ ॥
| तृतीय उद्देशः समाप्तः ॥ ३ ॥
५३६
टीका-
अत्र = अस्मिन्नप्काये शस्त्रं द्रव्यभावरूपं
समारभमाणस्य=व्यापारयतः
इत्येते आरम्भाः वन्धहेतुत्वेनापरिज्ञाता भवन्ति । अत्र = अस्मिन्नप्काये शस्त्रं द्रव्यभावरूपम् असमारभमाणस्य = अव्यापारयतः इत्येते आरम्भाः परिज्ञाता भवन्ति । ज्ञपरिज्ञया परिज्ञाताः, तथा प्रत्याख्यानपरिज्ञया परित्यक्ता भवन्तीत्यर्थः । परिज्ञापूर्विका प्रत्याख्यानपरिज्ञा यथा समुद्भवति दर्शयति- ' तत् परिज्ञाये - त्यादि । तद् = उद्कारम्भणं परिज्ञाय = 'वन्धाय भवती ' - त्येवमवबुध्य मेधावी = साधुमर्यादायां सावधानः, नैव मुदकशस्त्रं समारभेत, नैवान्यैरुदकशस्त्रं समारम्भ
टीकार्थ - - इस अकाय के विषय में द्रव्य और भाव रूप शस्त्र का व्यापार करने वाला अपने व्यपारों को कर्मबंध का कारण नहीं जानता । को अप्काय के विषय में द्रव्य और भाव रूप शस्त्र का उपयोग नहीं करते, उन्हे इस व्यापारों का ज्ञान होता है । अर्थात् वे ज्ञ्पग्ज्ञा से जानकर प्रत्याख्यानपरिज्ञा से उनका त्याग कर देते है । ज्ञपरिज्ञा के बाद प्रत्याख्यानपरिज्ञा किस प्रकार उत्पन्न होती है सों कहते है -जल के आरंभ को कर्मबंध का कारण जानकर साधु की मर्यादा में रहने वाले बुद्धिमान् स्वयं जलकाय का आरंभ नहीं करे, दूसरों से आरंभ नहीं करावे और जलका आरंभ करने
ટીકા—આ અપ્કાયના વિષયમાં દ્રવ્ય અને ભાવરૂપ શસ્ત્રના વ્યાપાર કરવીવાળા પોતાના વ્યાપારીને કમબંધનું કારણ જાણતા નથી. જે અપ્કાયના વિષયમાં દ્રવ્ય અને ભાવરૂપ શસ્રના ઉપયાગ કરતા નથી, તેને એ વ્યાપારાનું જ્ઞાન હાય છે. અર્થાત્ તે નપરિજ્ઞાથી જાણીને પ્રત્યાખ્યાનપરિનાથી તેને ત્યાગ કરી દે છે.
રૂપરિના પછી પ્રત્યાખ્યાનપરિજ્ઞા કેવા પ્રકારે ઉત્પન્ન થાય છે, તે કહે છેજલના આરંભને કબંધનું કારણ જાણી કરીને સાધુની મર્યાદામાં રહેવાવાળા બુદ્ધિમાન સ્વયં જલકાયને આરંભ કરે નહિ, ખીજા પાસે કરાવે નહિ, અને જલને આર્ભ કરવાવાળાને