Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि -टीका अध्य. १ उ. ३ सू. ९ अप्कायसचित्तता
शस्त्रम् - अकायमर्दकं शस्त्रं स्वकाय परकाय तदुभयरूपं, अन्यान् = पृथिवीकायादीन्, अनेकरूपान् = त्रसान् स्थावरांश्च, विहिनस्ति ।
५१७
समारभमाणः= व्यापारयन्
प्राणान् =पाणिनो
अकायहिंसया षड्जीवनिकायरूपं लोकं सर्वमेव मणिहन्तीति घोरतरं दुरितं कुर्वन् पुनः पुनः ग्रन्थादिनरकान्तं प्राप्यापि तदर्थमेव प्रवर्त्तते न पुनर्मोक्षायेति भावः ॥ सु० ८ ॥
पुनरपि सुधर्मास्वामी जम्बूस्वामिनं प्राह - ' से बेमि. ' इत्यादि ।
॥ मूलम् ॥
से बेमि संतिपाणा उदयनिस्सिया जीवा अणेगे | सु०९ ॥
॥ छाया ॥
मिसन्ति प्राणा उदकनिश्रिता जीवा अनेके ॥ सू० ९ ॥
उभयकाय रूप शश्त्रों का आरंभ करता हुआ अन्यकाय -स्थावर और त्रस जीवों को भो हिंसा करता है, वह जलकायकी हिंसाद्वारा षड्जीवनिकायरूप समस्त लोक की हिंसा करता है; अतः अत्यन्त घोर पाप करता हुआ पुनःपुनः ग्रंथ से लेकर नरक तक के दुष्फल को पाकरके भी उसी के लिए प्रवृत्ति करता है - मोक्ष के लिए नहीं ||सू. ८||
सुधर्मा स्वामी फिर नम्बू स्वामी से कहते है - ' से बेमि' इत्यादि ।
मूलार्थ — मैं कहता हूँ अप्काय के आश्रित प्राणी है और अन्य अनेक (द्दीन्द्रिय आदि) जीव भी हैं । सू. ९ ॥
જલકાયના વિરાધક સ્વકાય, પરકાય અને ઉભયકાય રૂપ શસ્ત્રોને આરંભ કરીને અન્યકાય–સ્થાવર અને ત્રસ જીવેાની પણ હિંસા કરે છે. તે જલકાયની હિંસાદ્વારા ષજીવનિકાયરૂપ સમસ્ત લેાકની હિંસા કરે છે. તેથી અત્યન્ત ઘાર પાપ કરતા થકા ફ્રી ફ્રી ગ્રંથ (કબંધ)થી લઈને નરક સુધીના માઠા-દુઃખકારક ફળને પામીને ते भाटे अवृत्ति उरे छे, भोक्ष भाटे उरता नथी. (सू. ८ )
सुधर्मा स्वाभी इरीथी भ्यू स्वाभीने उडे छे -' से वेमि.' इत्याहि.
મૂલા—હું કહું છું—અકાયના આશ્રિત પ્રાણી છે, અને અન્ય અનેક (દ્વીન્દ્રિય माहि) वायु छे. (सू. स्)