Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
५१४
आचारागसूत्रे
-
छाया
स तत् संयुध्यमान आदानीयं समुत्थाय श्रुत्वा खलु भगवतः अनगाराणां वाऽन्तिके, इहैकेपां, ज्ञातं भवति-एप खलु ग्रन्थः, एप खलु मोहः एष खलु मारा, एप खलु नरका, इत्यर्थ गृद्धो लोकः यदिमं विरूपरूपैः शस्त्रैरुदककर्मसमारम्भेण, उद कशस्त्र समारभमाणः अन्यान् अनेकरूपान् प्राणान् विहिनस्ति ॥ सू० ८॥
टीका
यः खलु भगवतः तीर्थङ्करस्य, अनगाराणाम् तदीयश्रमणनिर्ग्रन्थानाम्, अन्तिके समीपे, श्रुत्वा-उपदेशं निशम्य, आदानीयम् उपादेयं, सर्वसावद्ययोगपरित्यागरूपं चारित्रं, समुत्थाय अङ्गीकृत्य विहरति, स तत्-अप्कायसमारम्भणं, संयुध्यमानः अहिताबोधिजनकत्वेन विज्ञाता भवति ॥
स हि-एवं विचारयति इह-मनुप्यलोके, एकेषां श्रमणनिर्ग्रन्थोपदेशसंजातसम्यगवयोधवैराग्याणामात्मार्थिनामेव, ज्ञात-विदितं भवति । किं ज्ञातं भवतीत्याकाङ्क्षायामाह-एप खलु ग्रन्थः' इत्यादि।
टीकार्थ-जा पुरुष तीर्थंकर भगवान् या उनके अनुयायी श्रमण निम्रन्थों के समीप उपदेश सुनकर सर्वसावध व्यापार का त्यागरूप चारित्र अंगीकार करके विचरता है, वह अपकाय के आरंभ को समझता है-उसे अहितकर और अबोधिजनक जानता है । वह इस प्रकार विचार करता है-इस मनुष्य लोक में श्रमण निर्ग्रन्थों के उपदेश से सम्यग्ज्ञान और वैराग्य प्राप्त करनेवाले किन्हीं२ आत्मार्थियों को ही विदित होता है कि-' यह ग्रंय है ' इत्यादि ।
ટીકાર્ય–જે પુરુષ તીર્થકર ભગવાન તથા તેના અનુયાયી શ્રમણનિર્ચ ના સમીપ ઉપદેશ સાંભળીને સર્વ સાવઘવ્યાપારના ત્યાગરૂપે ચારિત્ર અંગીકાર કરીને વિચરે છે, તે અષ્કાયના આરંભને સમજે છે-તેને અહિતકર અને અધિજનક જાણે છે, તે આ પ્રમાણે વિચાર કરે છે કે આ મનુષ્ય લોકમાં શ્રમણ-નિર્ચાના ઉપદેશથી સમ્યજ્ઞાન અને વૈરાગ્ય પ્રાપ્ત કરવાવાળા કેઈ પણ આત્માર્થિઓના જાણવામાં હોય છે કે આ ગ્રંથ છે ઈત્યાદિ.