Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
३५९
आचारचिन्तामणि-टीका अध्य.१ उ.१ सू.५. कर्मवादिप
(४) मोहनीयस्य-अष्टाविंशतिर्भदा भवन्ति । तथाहि-सम्यक्त्वमोहनीयमिथ्यात्वमोहनीय-मिश्रमोहनीय-भेदेन त्रीणि दर्शनमोहनीयानि । पञ्चविंशतिचारित्रमोहनीयानि मिलिखाऽष्टाविंशतिः। चारित्रमोहनीयस्य पञ्चविंशतिभैदाः, यथा - कषायमोहनीय१ - नोकषायमोहनीयर-भेदेन चारित्रमोहनीय द्विविधम् । तत्र कषायमोहनीयस्य षोडश भेदा भवन्ति, यथा-अनन्तानुबन्धी क्रोधो मानो, माया, लोभः ४, अनन्तः संसारो नारक-तियग-मनुष्य-देवजन्म-जरा-मरण-परम्परालक्षणः, तदनुबन्धादनन्तानुवन्धिनः क्रोधमानमायालोभाश्चत्वारः कषायाः४। तत्र क्रोधः-कृत्याकृत्यविवेकोन्मूलकाऽक्षमारूप आत्मपरिणामः। मानो-गवः, माया-शाठयम् , लोभो-गृध्नुता। अनन्तानुवन्धि
(४) मोहनीय की अट्ठाईस-सम्यक्त्वमोहनीय, मिश्रमोहनीय और मिथ्यात्वमोहनीय, ये तीन दर्शनमोहनीय की, तथा पच्चीस चारित्रमोहनीय की कुल अट्ठाईस प्रकृतिया हैं। चारित्रमोहनीय की पच्चीस प्रकृतियाँ इस प्रकार हैं-चारित्रमोहनीय के दो भेद हैं-कषायचारित्र. मोहनीय, और नोकषायचारित्रमोहनीय । कषायचारित्रमोहनीय के सोलह भेद हैं, जैसे-अनन्तानुबंधी क्रोध मान, माया, लोभ, 1 जो कषाय, नारक, तिर्यंच, मनुष्य और देवगति में जन्म-जरा-मरणरूप अनन्त संसार का अनुबंध करे, वह अनन्तानुबन्धी है। उस के चार भेद हैं-क्रोध, मान, माया और लोभ । कर्तव्य-अकर्तव्य के विवेक को नष्ट कर देने वाला अक्षमारूप आत्मा का परिणाम क्रोध कहलाता है। गर्वको मान कहते हैं । माया का अर्थ कपट है । गृद्विभाव (लालच) लोभ कहलाता है। अनन्तानुबन्धी कषायचतुष्क में क्रोध को पर्वत की राजि
(४) मानीयभनी मावीस छे. (१) सभ्यत्वमाऊनीय, भिश्रमोडनीय, मने. મિથ્યાત્વમોહનીય, આ ત્રણે દર્શનમેહનીયની, તથા પચીસ ચારિત્રમોહનીયની, એ પ્રમાણે કુલ અઢાવીસ પ્રકૃતિએ છે. ચારિત્રમોહનીયની પચીસ પ્રકૃતિઓ આ પ્રમાણે છે – यारित्रमाउनीयता में छ. (१) ४ाययारित्रमाडनीय मन (२) नोपाययारित्रमोहनीय, કષાયચારિત્રમેહનીયના સેળ ભેદ છે. જેમકે-અનન્તાનુબંધી કોધ, માન, માયા, લોભ. જે કષાય નારક, તિર્યંચ, મનુષ્ય, અને દેવગતિમાં જન્મ, જરા, મરણરૂપ અનન્ત સંસારને અનુબંધ કરે તે અનન્તાનુબંધી છે. તેના ચાર ભેદ છે, ક્રોધ, માન, માયા અને લોભ, કર્તવ્ય-અકર્તવ્યનાં વિવેકને નાશ કરવાવાળા અક્ષમારૂપ આત્માને પરિણામ તે ક્રોધ કહેવાય છે. ગર્વને માન કહે છે. માયાને અર્થે કપટ છે. લાલચ તે લોભ કહેવાય છે. અનન્તાનુબંધી કષાયચતુષ્કમાં ક્રોધને પર્વતની રાજિનું (પર્વત કપાવાથી