Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
३८४
आचाराङ्गसूत्रे
काययुक्तात्मप्रदेशगतवीर्यपरिणमनं
वाग्योगः । वीर्यान्तरायक्षयोपशमजनितं काययोगः । सा च क्रिया सकलकर्मवन्धस्य कारणम्, अतः कर्मवादी भव्यः क्रियां सकलकर्मकारणस्वरूपतयाऽऽत्मपरिणतिरूपत्वेन च विजानाति, तस्मात् सकलकर्मबन्धकारणमात्मपरिणतिरूपा च क्रियेति वेदिता, क्रियावादी - क्रियास्वरूपकथनस्वभावो वेदितव्य इत्यर्थः ।
क्रिया कर्मणः कारणमिति भगवता भगवतीसूत्रे निगदितम्, तथाहि
“मंडिअपुत्ता ! जावं च णं से जीवे सया समियं एयह, वेयइ, चल, फंदह, घट्ट, खुन्भड़, उदीरड़, तं तं भावं परिणमह, तावं च णं से जीवे आरंभह सारंभ समारंभ, आरंभे वह सारंभे वट्टर, समारंभे वह, आरंभमाणे सारंभमाणे समारंभमाणे आरंभे वट्टमाणे सारंभे वट्टमाणे समारंभे वट्टमाणे बहूणं पाणाणं भूयाणं जीवाणं सत्ताणं दुक्खावणयाए, सोयावणयाए, झरावणयाए, तिप्पाणयार, परियावणयाए बट्ट, से तेणट्टेणं मंडिअपुत्ता ! एवं वृच्चइ - जावं च णं से जीवे सया समियं एयइ जाव परिणम, तावं च णं तस्स जीवस्स अंते अंतकिरिया न भव:" (भगवती. ३. शत. ३उ . )
कहलाता है । चीर्यान्तराय के क्षयोपशम से जनित काययुक्त आत्मप्रदेशों में रहे हुए वीर्य का परिणमन काययोग कहलाता है । यह क्रिया सकल कर्मबन्ध का कारण है, इस लिए भव्य पुरुष क्रिया को सब कर्मों का कारण और आत्मा की परिणतिरूप समझता है, अतः 'क्रिया, समस्त कर्मों का कारण और आत्मा की परिणतिरूप है" इस प्रकार जानने वालेको क्रियावादिक्रिया के स्वरूप का कथन करने वाला समझना चाहिए ।
66
क्रिया, कर्म का कारण है, यह बात भगवान् ने भगवतीसूत्र में कही है, वह
इस प्रकार :
-
ઉત્પન્ન, વચન–યુક્ત આત્મપ્રદેશામાં રહેલા વીર્યના પરિણમન કાયચાગ કહેવાય છે. આ ક્રિયા સકલ કબંધનું કારણ છે. એટલા માટે ભવ્ય પુરૂષ ક્રિયાને સર્વ કર્મોનું કારણુ અને આત્માની પરિણતિરૂપ સમજે છે. તે કારણથી “ક્રિયા સમસ્ત કર્માનુ કારણુ અને આત્માની પરિશુતિરૂપ છે. ” આ પ્રમાણે જાણવાવાળાને ક્રિયાવાદી—ક્રિયાના સ્વરૂપનું કથન કરવા વાળા સમજવા જોઈ એ.
ક્રિયા એ કર્મનું કારણ છે, એ વાત ભગવાને ભગવતીસૂત્રમાં કહી છે, તે આ प्रभाते थे—