Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि-टीका अध्य.१ उ.२ मु.३ पृथिवीकायसमारम्भमयोजनम् ४४५ समारंभंते समणुजाणइ । तं से अहियाए, तं से अबोहीए ॥ सू० ३॥
छायातत्र खलु भगवता परिज्ञा प्रवेदिता । अस्य चैव जीवितस्य परिवन्दन-मानन-पूजनाय, जाति-मरण-मोचनाय दुःखप्रतिघातहेतुं, स स्वयमेव पृथिवीशस्त्रं समारभते, अन्यैर्वा पृथिवीशस्त्र समारम्भयति, अन्यान् वा पृथिवीशस्त्र समारभमाणान् समनुजानाति । तत् तस्य अहिताय, तत् तस्य अवोधये ॥ सू० ३॥
टीकातत्र-पृथिवीकायसमारम्भे भगवता-श्रीमहावीरेण परिज्ञा-सम्यगववोधः खलु प्रवेदिता-प्रबोधिता । कर्मवन्धसमुच्छेदाथै जीवेन परिज्ञाऽवश्यं शरणीकरणीयेति भगवता प्रबोधितमिति भावः । परिज्ञा द्विविधा, ज्ञ-प्रत्याख्यान-भेदात् । 'सावधव्यापार एव कर्मबन्धस्य कारण'-मिति ज्ञानं-ज्ञपरिज्ञा, तद्व्यापारपरित्यागः -प्रत्याख्यानपरिज्ञा ।
वह आरंभ उसके अहित के लिए और उसको अबोधि के लिए है ॥ सू. ३ ॥
टीकार्थ-पथिवीकाय के समारंभ के विषय में भगवान् श्री महावीर स्वामीने सम्यग्बोधरूप परिज्ञा का सदुपदेश दिया है । तात्पर्य यह है कि-कर्मबन्ध को नष्ट करने के लिए जीव को वह परिज्ञा अवश्य ही स्वीकार करनी चाहिए, ऐसा भगवान्ने कहा है । परिज्ञा दो प्रकार को है--ज्ञपरिज्ञा और प्रत्याख्यानपरिज्ञा । 'सावद्य व्यापार से ही कर्मबन्ध का कारण होता है' ऐसा जानना ज्ञ-परिज्ञा है, और सावद्यव्यापार का त्याग करना प्रत्याख्यान-परिज्ञा है।
महित भाट भने त तनी ममाधि भाटे छ. (3)
ટાર્થ–પૃથ્વીકાયના સમારંભના વિષયમાં ભગવાન શ્રી મહાવીર સ્વામીએ સમ્યગોધરૂપ પરિજ્ઞાને સદુપદેશ આપ્યો છે. તાત્પર્ય એ છે કે –કર્મબંધને નાશ કરવા માટે જીવે તે પરિજ્ઞા અવશ્યજ સ્વીકાર કરવી જોઈએ, એ પ્રમાણે ભગવાને કહ્યું છે. પરિજ્ઞા બે પ્રકારની છે. જ્ઞપરિજ્ઞા, અને પ્રત્યાખ્યાનપરિજ્ઞા, “સાવદ્ય વ્યાપારજ કર્મબંધનું કારણ થાય છે. એ પ્રમાણે જાણવું તે જ્ઞ–પરિજ્ઞા છે, અને સાવધ વ્યાપારનો ત્યાગ કરે તે પ્રત્યાખ્યાન-પરિજ્ઞા છે.