Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
-
४६८
आचारागसूत्रे दोषमपनेतुं शक्नुवन्ति । तदेव विशदयन् सुधर्मा स्वामी पाह-'से बेमि' इत्यादि ।
द्वितीयोदेशसमाप्तौ " जस्सेते पुढविकम्मसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मा" इत्युक्तम् । अधुना तु-न च तावतैव सर्वथा मुनिर्भवितुमर्हति। यथा भवति तथा दर्शयितुं श्रीसुधर्मा स्वामी पाह-' से बेमि' इत्यादि ।
॥ मूलम् ॥ से बेमि-से जहावि अणगारे उज्जुकडे नियागपडिवण्णे अमायं कुन्चमाणे वियाहिए ॥ सू० १॥
॥छाया ॥ तद् ब्रवीमि स यथापि अनगार ऋजुकृतः नियागप्रतिपन्नः अमायां कुर्वाणो व्याख्यातः ॥ सू० १॥
॥टीका। से बेमि' इत्यादि। तद् ब्रवीमि यदन्यच्च भगवदन्तिके मया रहने वाले साधु नयी-नयी होने वाली स्खलना के दोषों से बच सकते है । यही बात स्पष्ट करते हुए सुधर्मा स्वामी आगे कहते है-'से बेमि' इत्यादि ।
मूलार्थ (भगवान् के मुखारविन्द से- जो सुना है,) सो कहता हूँ-ऋजुकृतः मोक्षमार्ग में प्राप्त और माया न करने वाला अनगार कहा गया है। सू. १ ॥
टोकार्थ--भगवान् के समीप और भी जो सुना है वह कहता हूँ । पृथ्वीकाय के विषय में शस्त्र का आरंभ न करने वाला पृथ्वीकाय के आरंभ को जानने वाला पुरुष जिस સાધુ-નવી નવી થવાવાળી સ્કૂલના દોષથી બચી શકે છે, એ વાત સ્પષ્ટ કરીને सुधा स्वामी मा ४ छ-' से बेमि' त्याहि.
બીજા ઉદ્દેશકની સમાપ્તિમાં કહ્યું હતું કે-જે પુરૂષ પૃથ્વીકાયના આરંભને જાણીને તેને ત્યાગ કરી આપે છે, તે મુનિ છે. અહિં એ બતાવવામાં આવે છે કેઆટલુ કરવા માત્રથી જ કેઈ પૂરી રીતે મુનિ થઈ શકતા નથી, મુનિ થવાને માટે બીજી
वातानी (aneणुपान) मावश्यता छ, तेने सुधी पामि ४९ छ-'से बेमि' Jant.
भसाथ-(पाना भुभाविहथी रे Airयु छ) ते ४ छ:જુકૃત, મેક્ષમાર્ગમાં પ્રાપ્ત અને માયા નહિ કરવાવાળા અણગાર કહ્યા છે (૧) ___ -मसाननी पासेथी भानु ५५ रे सज्यु छे, ते ४ :પૃથ્વીકાયના વિષયમાં શસ્ત્રને આરંભ નહિ કરવાવાળા, પૃથ્વીકાયના આરંભને