Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
४७७
आचारचिन्तामणि-टीका अध्य.१ उ.३ सू. २ श्रद्धास्वरूपम्
"संवेगेणं भंते ! जीवे किं जणयइ ? संवेगेणं अणुत्तरं धम्मसद्धं जणयइ । अणुत्तराए धम्मसद्धाए संवेगं हव्वमागच्छइ । अणंताणुवंधिकोहमाणमायालोभे खवेइ । नवं च कम्मं न बंधइ । तप्पच्चइयं च णं मिच्छत्तविसोहिं काऊण दंसणाराहए भवइ । दंसणविसोहीए य णं विसुद्धाए अत्थेगइए तेणेव भवग्गहणेणं सिज्झइ । विसोहीए य णं विसुद्धाए तच्चं पुणो भवग्गहणं नाइक्कमइ ॥” (उत्तरा० अ० २९)
छाया- "संवेगेन भदन्त ! जीवः क जनयति ? संवेगेन अनुत्तरां धर्मश्रद्धां जनयति । अनुत्तरया धर्मश्रद्धया संवेगो हव्यमागच्छति, अनन्तानुवन्धि-क्रोधमानमायालोभान क्षपयति, नवं च कर्म न वनाति, तत्मत्ययिकां च खलु मिथ्यात्वविशोधि कृत्वा दर्शनाराधको भवति, दर्शनविशोध्या च खलु विशुद्धया अप्येककस्तेनैव भवग्रहणेन सिद्धयति । विशोध्या च खलु विशुद्धया तृतीय पुनर्भवग्रहणं नातिकामति ॥"
सुदेव-सुगुरु-सुधर्मेषु निश्चलानुरागरूपेण संवेगेन उत्कृष्टतमा धर्मश्रद्धां
"भगवान् ! संवेग से जीव को क्या लाभ होता है ? ___ संवेग से सर्वश्रेष्ठ धर्मश्रद्धा उत्पन्न होती है, और धर्मश्रद्धा से संवेग शीघ्र उत्पन्न हो जाता है । अनन्तानुबन्धी क्रोध, मान, माया और लोभ का वह क्षय करता है। नवीन कर्मों का बंध नहीं करता, और इन कारणों से मिथ्यात्व की विशुद्धि कर के जीव दर्शन का अराधक होता है । दर्शनविशुद्धता बढजाने से कोई-कोई जीव उसी भव में सिद्ध हो जाता है, अगर कोई उसी भव में मोक्ष न जावे तो तीसरे भव का उल्लंघन नहीं करता, अर्थात् तीसरे भव में वह अवश्य मोक्ष जाता है"। -(उत्तराध्ययन अ. २९)
" सुदेव, सुगुरु और सुधर्म में निश्चल अनुरागरूप सवेग से जीव को सर्वोत्कृष्ट
ભગવદ્ સ વેગથી જીવને શું લાભ થાય છે?” સંવેગથી સર્વશ્રેષ્ઠ ધર્મશ્રદ્ધા ઉત્પન્ન થાય છે, અને ધર્મશ્રદ્ધાથી સંવેગ શીધ્ર ઉત્પન્ન થાય છે. અનન્તાનુબ ધી ફોધ. માન, માયા અને લોભ તે ક્ષય કરે છે. નવીન કર્મોને બંધ કરતો નથી, અને એ કારણોથી મિથ્યાત્વની વિશુદ્ધિ કરીને જીવ દર્શનનો આરાધક થાય છે. દર્શનવિશુદ્ધતા વધી જવાથી કઈ-કઈ એ ભવમાં સિદ્ધ થઈ જાય છે કેઈએ ભવમાં મોક્ષે ન જાય તો ત્રીજા ભવનું ઉલ્લંઘન કરતા નથી, અર્થાત્ ત્રીજા ભવમાં તે અવશ્ય મેક્ષે જાય છે.”(ઉત્તરાઅ.૨)
સુદેવ, સુગુરૂ અને સુધર્મમાં નિશ્ચલ અનુરાગરૂપ સંવેગથી જીવને સર્વોત્કૃષ્ટ