Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
४८२
आचारागसूत्रे सम्मइंसणे चेय" (स्थानाङ्ग० स्था. २ उ.१) ।
तत्र निसर्गः, परिणामः, स्वभावः, इत्येकार्थकाः ।
अपूर्वकरणानन्तरं यद् भवत्यनिवृत्तिकरणं तनिसर्ग इति कथ्यते । निसृज्यते कार्योत्पत्तौ सत्यामिति निसर्गः, कार्ये समुत्पन्ने सति कारणस्य न किञ्चित् प्रयोजनं भवति, उत्पन्ने सम्यक्त्वे प्रयोजनाभावादनिवृत्तिकरणं परित्यज्यते । न चात्यन्तं परित्यागस्तस्येष्यते यतस्तदेव कारणं तेनाकारेण परिणतम्, यथा-उत्थितोऽपि पुरुषः पुरुष एव, आसीनो शयितो वा पुरुषः पुरुष एव, अवस्थामात्रभेदादवस्थावतो भेदः क्वापि न दृश्यते। तत्रपरिणामस्यानेकरूपत्वेऽपि परिणामिनोऽन्वयिद्रव्यस्य न तत्त्वात् सर्वथा भेदः, सम्यम्दर्शन" । ( स्थानांग. स्था. २ उ. १) ।
निसर्ग, परिणाम, या स्वभाव, ये सब पर्यायवाचक हैं ।
अपूर्वकरण के पश्चात् होने वाला अनिवृत्तिकरण 'निसर्ग' कहलाता है। कार्य की उत्पत्ति हो जाने पर जो त्याग दिया जाता है वह 'निसर्ग' है। कार्य की उत्पत्ति हो जाने के बाद कारण का कोई प्रयोजन नहीं रहता, क्यों कि सम्यक्त्व उत्पन्न होने पर प्रयोजन नहीं रहने से अनिवृत्तिकरण त्याग दिया जाता है, मगर उस का अत्यन्त परित्याग नहीं किया जाता, क्यों कि वही कारण उस आकार में कार्यरूप मेंपरिणत हो जाता है । जैसे-खडा हुआ पुरुष-पुरुष ही है 1 बैठा हुआ या सोया हुआ पुरुष भी पुरुष ही है। अवस्थाओं में भेद होनेमात्र से अवस्थावाले में कहीं सर्वथा
सभ्यशिन" (स्थानां10 स्था. २ ७. १)
નિસર્ગ, પરિણામ અથવા તે સ્વભાવ, આ સર્વ પર્યાયવાચક શબ્દ છે. અપૂર્વ કરણની પછી થવાવાળાં અનિવૃત્તિકરણ ના કહેવાય છે. કાર્યની ઉત્પત્તિ થઈ જવા પછી
त्य वामां पाव छ. निसर्ग छे. ४ायनी उत्पत्ति थ गया पछी ४।२र्नु । પ્રોજન રહેતું નથી. કેમકે–સમ્યકત્વ ઉત્પન્ન હોવા છતાંય પણ પ્રોજન નહિ રહેવાથી અનિવૃત્તિકરણ ત્યાગી દેવામાં આવે છે. અર્થાત પ્રયોજન નહિ રહેવાથી અનિવૃત્તિકરણને ત્યાગ કરવામાં આવે છે. પરંતુ તેને અત્યન્ત પરિત્યાગ કરવામાં આવતું નથી કારણ કે તે કારણ તેવા આકારમાં–કાર્યરૂપમાં–પરિણત થઈ જાય છે. જેમ ઉભે રહેલો પુરૂષ, પુરજ છે, બેઠેલે અથવા સુતેલે પુરૂષ પણ પુરૂષ જ છે, અવસ્થાઓમાં ભેદ થવા માત્રથી અવસ્થા