Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
४७२
आचारागसूत्रे शेषसंयमानुष्ठानप्रवृत्तः समाश्रितमोक्षमार्गः कर्पूरखण्डवदन्तर्वहिरेकरूपतया स्ववीर्यसंगोपन-परवञ्चनलक्षणमायाचाररहितो भवति स एव वस्तुतोऽनगारो वोद्धव्य इति ॥ मू० १॥ उक्तरूपस्यानगारस्य कर्त्तव्यमाह-'जाए' इत्यादि ।
॥ मूलम् ॥ जाए सद्धाए निक्खतो तमेव अणुपालिज्जा विजहित्ता विसोनियं पुव्वसंजोगं । सू०२॥
॥छाया ॥ यया श्रद्धया निष्क्रान्तस्तामेवानुपालयेत् विस्रोतसिकां पूर्वसंयोगम् ॥ २॥
॥टीका ॥ यया श्रद्धया विस्त्रोतसिकांशङ्का, सर्वशङ्कां देशशङ्कां चेत्यर्थः । सावद्य कार्यों का ज्ञाता होता है और पूर्ण संयम के अनुष्ठान में प्रवृत्त हो तथा मोक्षमार्ग का आश्रय लेता है । कपूर के टुकडे की भांति भीतर-बाहर एकसा उज्ज्वल होने के कारण अपनी शक्ति का गोपन नहीं करता और दूसरों को धोखा नहीं देता अर्थात् मायाचार से रहित होता है, उसी को वास्तव में अनगार समझना चाहिए ॥ सू. १ ॥
उक्त प्रकार के अनगार का कर्तव्य बतलाते हैं-'जाए' इत्यादि ।
मूलार्थ-शङ्का काङ्क्षा आदि का त्याग कर के और पूर्वकालीक संयोगों का त्याग कर के जिस श्रद्धा के साथ निकला है, उसी श्रद्धा का निरन्तर पालन करे ॥ सू. २ ॥
टीकार्थ--'विस्त्रोतसिका' का अर्थ है शङ्का, शङ्का दो प्रकार की है (१) सर्वशङ्का જ્ઞાતા-જાણનાર થાય છે. અને પૂર્ણ સંયમના અનુષ્ઠાનમાં પ્રવૃત્ત થાય છે, તથા મોક્ષ માગને આશ્રય લે છે. કપૂરના ટુકડાની માફક અંદર અને બહાર એક જ પ્રકારે ઉજવલ હોવાના કારણે પિતાની શક્તિનુ ગોપન કરતું નથી. અને બીજાને દશે દેતું નથી. અર્થાત માયાચારથી રહિત હોય છે, તેને વાસ્તવિક રીતે અણગાર સમજે જોઈએ. (સૂ. ૧)
S५२ ह्या ते मारनु ४तव्य मताव छ:-'जाए' त्यादि.
મૂલાથ–શંકા, કાંક્ષા વગેરેને ત્યાગ કરીને અને પૂર્વ કાલના સંગે ત્યાગ કરીને જે શ્રદ્ધાથી નિકળ્યા છે, તે શ્રદ્ધાનું નિરંતર પાલન કરવું. (સ. ૨)
थ:-'विनोतसिका'नो मथ छ. २४, श में प्रा२नी छे-(१) सर्वशः।