Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि टीका अध्य.१ उ.२ सू.२ पृथिवीकायसमारम्भप्रयोजनम् ४४३ चित्तं सुहाणुबंध, निव्वाणं तं जिणिदेहिं ॥ ४४ ॥ (पञ्चाशक टीका ७. वि.)
" जिणभवणाई जे उद्धरंति भत्तीइ सडियपडियाई। ते उद्धरंति अप्पं, भीमाओ भवसमुद्दाओ ॥" (धर्मसंग्रहटीका २अधि.) छाया-" जिनभवनकारणविधिः-शुध्धा भूमिर्दलं च काष्ठादि ।
भृतकानतिसन्धानं, स्वाशयवृद्धिश्च (शोभनाशयद्धिः ) यतना च ।। ....एतस्य फलं भणितं, इत्याज्ञाकारिणस्तु श्राद्धस्य ।
चित्रं सुखानुवन्धं, निर्वाणान्तं जिनेन्द्रः (भणितम् ) ।। ४४ ।। जिनभवनानि ये उद्धरन्ति भक्त्या शटितपतितानि । ते उद्धरन्त्यात्मानं भीमाद् भवसमुद्रात्" इति च ॥
तथैव शास्त्रनिषिद्धे पूजाप्रतिष्ठादिसावद्यकार्ये प्रवृत्त्या द्रव्यलिङ्गिनोऽपि स्वात्मानं मुनिमेव मन्यन्ते । ये पथिवीशस्त्र प्रयुञ्जानाः षड्जीवनिकायआराधक श्रावक को भगवान् ने इस का फल इस प्रकार बताया है-"उसको अनेकानेक सुखों का अनुबन्ध होता है और परम्परा से मोक्ष की प्राप्ति होती है"। (पञ्चाशकटीका ७ वि.)
जो पुरुष जीर्ण जिनभवनों का भक्तिसे उद्धार कराते है वे भीम भवसागर से अपनी आत्मा को तारते है " । (धर्मसंग्रहटीका २ अधि.)
इसी प्रकार शास्त्रनिषिद्ध पूजा प्रतिष्ठा आदि सावध कार्यों में प्रवृत्ति करके द्रव्यलिंगी भी अपनने आप को मुनि मानते है। आशय है कि-जो लोक पृथिवीशस्त्र का प्रयोग करके षड्जीवनिकायरूप समस्त लोक की हिंसा करते है, और भगवानका नाम लेकर स्वयं खोटी प्ररूपणा करते है अतः वे द्रव्य
ભગવાને તેનું ફલ આ પ્રમાણે બતાવ્યું છે-તેને અનેકાનેક સુખોને અનુબંધ થાય छ; मने ५२२५२।थी मोक्षनी प्राति थाय छ.” (पंचाशकटीका ७ वि.)
“જે પુરૂષ જીર્ણ થયેલું જિનમંદિર, તેને ભક્તિથી ઉદ્ધાર કરાવે છે તે મહાન सपसागरथी पोताना भान रे छ." (धर्मसंग्रहटीका २ अधि )
આજ પ્રમાણે શાસ્ત્રનિષિદ્ધ પૂજા, પ્રતિષ્ઠા આદિ સાવદ્ય કાર્યોમાં પ્રવૃત્તિ કરીને દ્રવ્યલિંગી પણ પિતે પિતાને મુનિ માને છે. આશય એ છે કે-જે લોક પૃથ્વીશ અને પ્રયોગ કરીને ષડૂજીવનિકાયરૂપ સમસ્ત લોકની હિંસા કરે છે અને ભગવાનનું નામ લઈને પોતે ખોટી પ્રકપણ કરે છે માટે તે વ્યલિંગી છે, સાચા