Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
पाती भवती) वितिभा मुनिर्भ
आचारचिन्तामणि-टीकाअध्य.१ उ.२ सू. ६ परिज्ञातकर्मस्वरूपम् ४६१ मोक्षमार्गतो दूरमपगतो भवतीत्यर्थः ॥ सू० ६॥
(८) विवृत्तिद्वारम्पृथिवीकायसमारम्भपरिज्ञाने हि परिज्ञातकर्मा मुनिर्भवतीत्याह-एत्थ' इत्यादि ।
॥ मूलम् ॥ एत्थ सत्थं असमारंभमाणस्स इच्चेते आरंभा परिणाया भवति । तं परिणाय मेहावी नेव सयं पुढविसत्थं समारंभेज्जा, णेवण्णेहिं पुढविसत्थं समारंभावेज्जा, णेवण्णे पुढविसत्थं समारंभंते समणुजाणेज्जा। जस्सेते पुढविकम्मसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मे-त्तिबेमि ॥ सू० ७ ॥ ॥ इय सत्थपरिणाए बीओ उद्देसो समत्तो ॥ १-२ ॥
॥छाया ॥ अत्र शस्त्रं असमारभमाणस्य इत्येते आरम्भाः परिज्ञाता भवन्ति । तत् परिज्ञाय मेधावी नैव स्वयं पृथिवीशस्त्रं समारभेत, नैवान्यैः पृथिवीशस्त्रं समारम्भयेत्, नैवान्यान् पृथिवीशस्त्रं समारभतः समनुजानीयात्, यस्यैते पृथिवीकर्मसमारम्भाः परिज्ञाता भवन्ति स एव मुनिः परिज्ञातकर्मा, इति ब्रवीमि ॥ सू० ७॥
॥ इति शस्त्रपरिज्ञायां द्वितीय उद्देशः समाप्तः ॥ १ ॥ २ ॥ यह चारित्ररूप मोक्षमार्ग से दूर ही रहता है । सू. ६ ॥
पृथिवीकाय के समारम्भ का परिज्ञान होने पर ही परिज्ञातकर्मा मुनि होता है, इस बात को कहते है-' एत्थ' इत्यादि ।
मूलार्थ- -पृथिवीकाय में शस्त्र का आरंभ न करने वाले को यह आरंभ ज्ञात होता है। उन्हे जान कर बुद्धिमान् पुरुष न स्वयं पृथिवीकाय के शास्त्र का आरंभ करे. न दूसरों से पृथ्वीकाय के शस्त्रका आरंभ करावे और न पृथ्वीकाय का आरंभ करने वाले दूसरों की अनुमोदना करे । इन पृथिवीकर्मसमारम्भों को जानने वाला ही मुनि है, वही परिज्ञातकर्मा है, ऐसा मै कहता हूँ ॥ सू. ७ ॥ બંધનું કારણ છે. આ માલુમ નહિ હોવાથી તે ચારિત્રરૂપ મેક્ષમાર્ગથી દૂર જ રહે છે. દા
પૃથિવીકાયના સમારંભનું પરિજ્ઞાન હોવાથીજ પરિજ્ઞાતકર્મા મુનિ હોય છે, આ पात मताव छ:-"एत्थ' त्याहि.
મૂલાથ–પૃથ્વીકાયમાં શસ્ત્રને આરંભ નહિ કરવાવાળાને આ આરંભની ખબર હેય છે. તેને જાણીને બુદ્ધિમાન પુરૂષ પોતે પૃથ્વીકાયના શસ્ત્રને આરંભ કરતા નથી; બીજા પાસે પણ પૃથ્વીકાયના શસ્ત્રને આરંભ કરાવતા નથી. અને પૃથ્વીકાયને અરંભ કરવાવાળા બીજાને અનુમોદન આપતા નથી. એ પૃથ્વીકર્મ-સમારંભને જાણવાવાળા જ મુનિ છે, તે પરિજ્ઞાતકર્મ છે એ પ્રમાણે હું કહું છું. (૭)