Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि-टीका अध्य.१ उ.२ मू.२ पृथिवीकायसमारम्भः रूपं लोकं सर्वमेव विहिंसन्तीत्याह-'पुढवीसत्थं -इत्यादि ।
पृथिवीशस्त्रम्-पृथिव्युपमर्दकं शस्त्रम्, शस्यते-हिंस्यते अनेनेति शस्त्रम् , तद् द्विविध-द्रव्य-भाव-भेदात् । तत्र द्रव्यशस्त्रं-स्वकायपरकायतदुभयरूपम् । भावशस्त्र दुष्पयुक्तमनोवाकायलक्षणम् , समारभमाणाः पृथिवीकार्य प्रति व्यापारयन्तः, अन्यान् पृथिवीकायभिन्नान् अनेकरूपान् अपूकायादीन् स्थावरान् , द्वीन्द्रियादीन् प्रसांश्च विहिंसन्ति ।
(६) उपभोगद्वारम्जगति खलु बहवो द्रव्यलिङ्गिनो विद्यन्ते, यथा-' वयं पञ्चमहाव्रतधारिणः की हिंसा करता है, यह बतलाने के लिए कहते हैं-'पुढवीसत्थं ' इत्यादि ।
पृथिवीशस्त्रका अर्थ है-पथिवीकाय की हिंसा करनेवाला शस्त्र । जिस से हिंसा हो वह शस्त्र कहलाता है । शस्त्र दो प्रकार का है-(१) द्रव्यशस्त्र और (२) भावशस्त्र । स्वकाय, परकाय और उभय-स्वपर-कायरूपसे द्रव्यशस्त्र तीन प्रकार का है । मन वचन और कायका दुष्प्रयोग करना भावशस्त्र है।
पृथ्वीकाय का आरंभ करनेवाले, पृथिवीकाय से भिन्न अनेक अप्काय आदि स्थावर जीवों की, तथा द्वीन्द्रिय आदि त्रस जीवों की भी हिंसा करते हैं ।
(६) उपभोगद्वारसंसार में बहुत से द्रव्यलिंगी हैं। जैसे-' हम पंचमहाव्रतधारी हैं, सब आरंभ मे मतावा भाटे ४ छ :-'पुढवीसत्थं' त्याहि.
પૃથ્વીશ અને અર્થ છે–પૃથ્વીકાયની હિંસા કરવાવાળા શસ્ત્રો જેનાથી હિંસા थ६ श ते शस्त्र पाय छे. शस मे प्रा२ना छे. (१) द्रव्य शस्त्र भने (२) ભાવ-શસ્ત્ર-સ્વકાય, પરકાય, અને ઉભયસ્વ–પરકાયરૂપ દ્રવ્યશસ્ત્ર ત્રણ પ્રકારના છે. મન, વચન અને કાયના દુષ્પગ કરવા તે ભવશાસ્ત્ર છે.
પૃથ્વીકાયને આરંભ કરવાવાળા, પૃથ્વીકાયથી ભિન્ન અનેક અપકાય આદિ સ્થાવર જેની તથા શ્રીન્દ્રિય આદિ ત્રસ જીવની પણ હિંસા કરે છે.
(६) उप -२સંસારમાં ઘણાજ દ્રવ્યલિંગી સાધુ છે. જેવી રીતે “અમે પંચમહાવ્રતધારી