Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
३८६
आचारागसत्रे शरीरजीर्णताप्रापणया वा, अश्रुपातादिप्रापणया वा, शरीरपीडोत्पादनया वा, ग्लानिजननेन वा सकलकर्मक्षयात्मिका मुक्तिन भवतीत्यर्थः । एवम्भूतस्य जीवस्य चतुर्गतिकदुःखमयसंसारदुस्तरमहारण्यपरिभ्रमणाद् विरामो न संभवतीति भावः । क्रियायाः पञ्चविंशतिर्मंदा इति स्थानाङ्गसूत्रे (स्था. २ उ. १ । स्था. ३ उ. ३)
कतिभिः क्रियाभिः प्राणातिपातःप्राणातिपातं कुर्वन् जीवः सप्ताष्टौं वा ज्ञानावरणीयादीनि कर्माणि वनाति । तत्रायुर्वन्धे सत्यष्टौ कर्माणि, आयुर्वन्धाभावे सप्त कर्माणि वनाति ।
तत्र जीवः कतिभिः क्रियाभिः प्राणातिपातं निष्पादयति ? उच्यते-कदाचित् तिसृभिः क्रियाभिः, कदाचिच्चतसृभिः क्रियाभिः, कदाचित् , पञ्चभिः क्रियाभिः । पहुँचाने से शोक की अधिकता से, होने वाली शरीर की जीर्णता पहुँचाने से, अश्रुपात आदि करवाने से, शरीर में पीडा उत्पन्न करने से, ग्लानि उत्पन्न करने से समस्त कर्मों का क्षयरूप मोक्ष प्राप्त नहीं होता । तात्पर्य यह है कि इस प्रकार के जीव के चार गति के दुःखों से परिपूर्ण संसाररूपी विकट अटवी में भ्रमण करने का अन्त नहीं आता।" किया के पच्चीस भेद स्थानाङ्गसूत्र में कहे है । (स्था. २ उ. १, स्था. ३ उ. ३)
प्राणातिपात कितनी क्रियाओं से होता है ? । प्राणातिपात करता हुआ जीव ज्ञानावरणीय आदि सात या आठ कर्मों का वन्ध करता हैं । आयु का बन्ध हो तो आठ कर्मों का अन्यथा सात कर्मों का बन्ध करता है।
जीव कितनी क्रियाओं से प्राणातिपात करता है। इस का उत्तर यह है-कदाचित् तीन क्रियाओं से, कदाचित् चार क्रियाओं से, कदाचित् पांच क्रियाओं से । જીર્ણતા પહોંચાડવાથી, આંસુ પડાવવાથી, શરીરમાં પીડા ઉત્પન્ન કરવાથી, ગ્લાનિ ઉત્પન્ન કરવાથી સમસ્તકના ક્ષયરૂપ મોક્ષ પ્રાપ્ત થતો નથી. તાત્પર્ય એ છે કેઆ પ્રમાણે જીવને ચારગતિના દુઃખથી પરિપૂર્ણ સંસારરૂપી વિકટ અટવી (વન)માં ભ્રમણ કરવાને અંત આવતું નથી. स्याना ५यास से स्थानां। सूत्रमा द्या. (स्था. २-6-१. २था. 3-3)
પ્રાણાતિપાત કેટલી ક્ષિાએથી થાય છે? પ્રાણાતિપાત કરનાર જીવ જ્ઞાનાવરણીય આદિ સાત અથવા આઠ કર્મોને બ ૫ કરે છે. આયુને બંધ હોય તે આઠ કર્મોને અન્યથા સાત કર્મોને બંધ કરે છે.
જીવ કેટલી ક્રિયાઓથી પ્રાણાતિપાત કરી શકે છે? તેને ઉત્તર એ છે -કદાચિત્ ત્રણ ક્રિયાઓથી, કદાચિત ચાર ક્રિયાઓથી; કદાચિત પાંચ ક્રિયાઓ