Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि-टीका अध्य.१ उ.१ २.५ क्रिया० पापस्थान (१८) ३९६ गतरूपेषु रूपसहगतेषु स्यादिषु विषयेषु भवति, न तु सकलवस्तुविषये । उक्तञ्च
"कम्हि णं भंते ! जीवाणं मेहुणेणं किरिया कज्जइ १ । गोयमा ! रुवेसु - वा स्वसहगएमु चा दन्वेसु" इति (भग. १ श. ६ उ.)
(५) परिग्रहःपरिग्रहः स्वस्वामिभावेन मूर्छा । स च प्राणिनामधिकलोभात् समस्तवस्तुविषये प्रादुर्भवति ।
कृत्याकृत्यविवेकोन्मूलकोऽक्षमारूप आत्मपरिणामः क्रोधः ६ । मानो गर्वः ७ । माया शाठ्यम् ८ । लोभो-गृध्नुता ९ ? । रागः भीतिरासक्तिर्वा १० । भी सब वस्तुओं में नहीं होता । चित्र, लेप्य, या काष्ठ आदि में अङ्कित किये जाने वाले रूपों में या स्त्री आदि में ही मैथुन का अध्यवसाय होता है । कहा भी है
____ "भगवन् ! किस विषय में जीव मैथुन किया करते है ? गौतम ! रूपों में और, रूप-युक्त विषयों (स्त्रियों आदि) में । (भग. श. १, उ. ६)
(५) परिग्रह" यह वस्तु मेरी है मै इसका स्वामी हूँ" इस प्रकार की मूर्छा को परिग्रह कहते हैं । प्राणियों में लोभ की अधिकता होने के कारण सभी वस्तुओं में मूर्छा हो सकती है।
कर्तव्य-अकर्तव्य के विवेक को नष्ट करने वाला. अक्षमारूप आत्मा का परिणाम (६) क्रोध कहलाता है। गर्व को (७) मान और कपट को (८) माया कहते है। પણ સર્વ વસ્તુઓમાં નથી. ચિત્ર લેખ અથવા કાષ્ઠ આદિમાં ચિતરવામાં આવેલા રૂપમાં અથવા સ્ત્રી આદિમાં જ મિથુનને અધ્યવસાય થાય છે. કહ્યું પણ છે –
ભગવાન ! કયા વિષયમાં જીવ મિથુન ક્રિયા કરે છે? गौतम ! योमा म ३५युक्त विषये। (खियो माह)मा (१०१ श--8)
(५) परिग्रह“આ વસ્તુ મારી છે હું તેને માલિક છું ” આ પ્રકારની મૂછને પરિગ્રહ, કહે છે. પ્રાણીઓમાં લેભની અધિકતા હોવાના કારણે સર્વ વસ્તુઓમાં મૂછો હોય છે. ' કર્તવ્ય-અકર્તવ્યના વિવેકને નાશ કરવાવાળા, અક્ષમાજ૫ આત્માનું પરિણામ તે १५ उपाय छे. (6), गने भान (७), भने ४५८ने भाया ४ छ (८), द्धिते