Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
४०७
-
आचारचिन्तामणि-टीका अध्य.१ उ.१ सू. ८. जीवयोनिः अगर्भजपञ्चेन्द्रियतिरश्चां संमूर्छिममनुष्याणां च विवृता योनिः ।
यद्वा-चतुरशीतिलक्षणभेदेनानेकरूपा योनयः सन्ति, तथा हि-पथिव्यप्तेजोवायूनां प्रत्येकं सप्त सप्त लक्षाणि २८, प्रत्येकवनस्पतीनां दश लक्षाणि ३८, साधारणवनस्पतीनां चतुर्दश लक्षाणि, ५२, विकलेन्द्रिययस्य प्रत्येकं द्वे द्वे लक्षे, इति तेषां षडू लक्षाणि ५८, देव-नारक-पञ्चेन्द्रियतिरश्चां प्रत्येकं चत्वारि लक्षाणोति तेषां द्वादश लक्षाणि ७०, मनुष्याणां चतुर्दश लक्षाणि ८४ । एवं सर्वसंकलने चतुरशीतिलक्षाणि जीवानां योनयो भवन्ति ।
अनेकविधयोनिप्राप्ती सत्यामपरिज्ञातकर्मा जीवः कर्मफलं ययाऽनुभवति तत् पदर्शयति-'विरूपरूपान् प्रतिसंवेदयति' इति, विरूपं दुःखतिर्यचों की और संमूर्छिम मनुष्यों की विवृतयोनि होती है ।
अथवा-योनियों के चौरासी लाख मेद भी हैं। वे इस प्रकार है:-पृथ्वीकाय, अप्काय, तेजस्काय, और वायुकाय, की सात-सात लाख योनिया हैं२८, प्रत्येक वनस्पति की दश लाख ३८, साधारण वनस्पति की चौद लाख ५२, तीन विकलेन्द्रि की प्रत्येक की दो-दो लाख अर्थात् विकलेन्द्रिय की कुल छह लाख५८, देवों नारकों और पञ्चेन्द्रिय तियचों में प्रत्येक की चार-चार लाख, कुल बारह लाख७०, मनुष्यों की चौदह लाख ८४, इस प्रकार कुल चौरासी लाख जीवयोनिया हैं।
अनेक प्रकार की योनिया प्राप्त होने पर अपरिज्ञातकर्मा जीव किस प्रकार कर्मफल भोगता है, सो बतलाते है-दुःखजनक होने के कारण इन्द्रियों के अनिष्ट विषयों તિર્યચેની અને સંમૂછિમ મનુષ્યની વિદ્યુત નિ હોય છે.
અથવા–નિઓના ચોરાસી લાખ ભેદ પણ છે, તે આ પ્રમાણે છે–પૃથ્વીકાય, અપૂકાય, તેજરકાય, અને વાયુકાયની. સાત-સાત લાખ ચનિએ છે (૨૮), પ્રત્યેક વનસ્પતિની દસ લાખ (૩૮), સાધારણ વનસ્પતિની ચૌદલા (૫૨), ત્રણ વિકલેન્દ્રિયની પ્રત્યેકની બેબે લાખ, અર્થાત્ વિકલેન્દ્રિયની કુલ છ લાખ (૫૮), દે નારકીઓ, અને પંચેન્દ્રિય તિર્થમાં પ્રત્યેકની ચાર–ચાર લાખ, તમામ મળી બાર લાખ (७०), मनुष्यानी यौe an (८४), 24 प्रमाणे त योरासी दाम क्यानि छे.
- અનેક પ્રકારની યોનિઓ પ્રાપ્ત થવા છતાંય અપરિજ્ઞાતકર્મા જીવ કેવી રીતે - કમફિલ ભગવે છે? તે બતાવે છે–દુઃખ ઉત્પન્ન કરનાર હોવાના કારણે ઈન્દિના અનિષ્ટ