Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
४०६
----- आचागणसूत्रे वज्रमयवातायनकल्पाः कुम्भयो योन्यः;- ता - अपि जीवनदेशरहिताः । ये गर्भजास्तियश्चो मनुष्यास्तेषां मिश्रासचित्ताचित्तरूपा - योनिः । स्थावरपञ्चकस्य विकलेन्द्रियत्रयस्य अगर्भजपञ्चेन्द्रियतिरश्चां संमूर्छिममनुष्याणां च त्रिविधा ९ सचित्ता अचित्ता, सचित्ताचित्ता च । ... . गभजमनुष्यतिरश्चां देवानां च शीतोष्णा योनिः। तेजस्कायस्य उष्णा । स्थावरचतुष्टयस्य विकलेन्द्रियत्रयस्य अगर्भजपञ्चेन्द्रियतिरश्वां संमूर्छिममनुष्याणां नारकाणां च त्रिविधा शीता, उष्णा, शीतोष्णा च योनिः । , 'नारकाणां देवानामेकेन्द्रियाणां च संहता योनिः। गर्भजानां पञ्चेन्द्रियतिरश्चां मनुष्याणां च संवृतविकृता योनिः । - विकलेन्द्रियत्रयस्य और वह जीवप्रदेशों से रहित है। नारकों की योनि वज्रमय वातायन के समान कुंभिया है । वे भी जीवप्रदेशों से रहित है । गर्भज तिर्यंचों और मनुष्यों की मिश्र (सचित्ताचित ) योनि होती है । पांच स्थवरों की, तीन विकलेन्द्रियों की, अगर्भज पञ्चेन्द्रिय तियचों की तथा संमूछिम मनुष्यों की योनि तीनों प्रकार की (सचित्त, अचित्त और मिश्र) होती है। ..
___ गर्भज-मनुष्यो, तिर्यचों और देवों की शीतोष्ण योनि होती है। तेजस्काय की उष्ण योनि है । चार स्थावरों क्री, तीन विकलेन्द्रियों की, आगर्भज पञ्चेन्द्रिय तिर्यचों की संमूर्छिम मनुष्यों की और नारकों की तीनों प्रकार की (शीत उष्ण और मिश्र) योनि होती है।
नारकों देवों और - एकेन्द्रियों की संघृत योनि है। गर्भज पञ्चेन्द्रिय तियचों और मनुष्यों की संवृतविवृत योनि होती है । तीन विकलेन्द्रियों की, अगर्भज पञ्चेन्द्रिय પ્રદેશોથી રહિત છે. નારકીઓની નિ વજીમય વાતાયન (બારી)ની સમાન કુલીઓ छ. ते पy प्रशाथी २हित छे.
ગજ તિર્યા અને મનુષ્યની મિશ્ર (સચિત્તાચિત્ત) નિ હોય છે. પાચ સ્થાવરેની, ત્રણ વિકસેંદ્રિયેની, અગર્ભજ પચેદ્રિય તિર્યચેની તથા મૂછિંમ મનુષ્યની નિ ત્રણેય પ્રકારની (સચિત્ત, અચિત્ત અને મિશ્ર) હોય છે. .
ગર્ભજ મનુષ્યો, તિર્યા અને દેવેની શીતeણ નિ હોય છે. તેજસ્કાયની ઉણનિ છે. ચાર સ્થાવની, ત્રણ વિકલેન્દ્રિયની, અગર્ભજ પંચેન્દ્રિય તિર્યચેની સંમૂછિમ મનુષ્યની અને નારકેની ત્રણેય પ્રકારની (શીત, ઉષણ અને મિશ્ર) નિ હોય છે.
.-ना२४ी, हेवो, भने भेन्द्रियानी संवृत यानि छ. म पयन्द्रिय तिय या અને મનુષ્યની સંવૃત–વિવૃત નિ હોય છે. ત્રણ વિકેન્દ્રિયની અગજ પંચેન્દ્રિય