Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि- टीकाअध्य. १ उ. १ सु. ९ परिज्ञा
४०९
अपरिज्ञातकर्मतया नरक निगोदाद्यनेकविधयोनीः संप्राप्य सर्वे जीवाः विचित्रकर्मोंदयात् स्वकर्मफलं नानाविधं दुःखमेवानुभवन्तीति भावः ॥ ८ अथ सुधर्मा स्वामी जम्बूस्वामिनं जगाद - ' तत्थे ' - इत्यादि ।
11
मूलम्
तत्थ खलु भगवया परिण्णा पवेइया ॥ सु० ९ ॥
छाया
तत्र खलु भगवता परिज्ञा प्रवेदिता ।। सू० ९ ॥ टीका
हे जम्बूः ! अपरिज्ञातकर्मा जीवो विभावपरिणामं कुर्वन् नानाविधयोनिषु पुनः पुनर्दुःखमेव लभते । तत्र - अपरिज्ञातकर्मणो जीवस्य कृतकारितानुमोदितादिभेदेनोक्तसप्तविंशतिभङ्गरूपसावद्यक्रियानुष्ठानान्नरकनिगोदादिनानाविध्यानिषु पुनः पुनर्दुःखानुभवविषये भगवता श्रीमहावीरस्वामिना
परिज्ञा
योनियों में उत्पन्न होकर विचित्र कर्मों के उदय से अपने-अपने कर्मों का नानाविध दुःखरूप फल अनुभव करते हैं ॥ सू. ८ ॥
सुधर्मा स्वामी जम्बू स्वामी से कहते हैं - ' तत्थ खलु. ' इत्यादि । मूलार्थ-भगवान् ने परिज्ञा का उपदेश दिया है || सू. ९ ॥
By
टीकार्थ- हे जम्बू ! अपरिज्ञातपापकर्मा जीव विभाव परिणाम धारण करता हुआ नाना प्रकार की योनियों में वारंवार दुःख पाता है । अपरिज्ञातपापकर्मा जीव के कृत कारित अनुमोदना आदि के भेद से सत्ताईस भंगरूप स्रावद्यक्रिया के अनुष्ठान से नरक निगोद आदि नाना प्रकार की योनियों में पुनः पुनः दुःखानुभव करने के विषय में ઉત્પન્ન થઈ ને વિચિત્રકર્માંના ઉદયથી પાત–પેાતાના કર્મોના અનેક પ્રકારના દુઃખરૂપ इसने अनुभव उरे छे. (सू० ८)
"
सुधभ स्वामी भ्यू स्वाभीने हे छे-' तत्थ खलु त्याहि ભગવાને પરિજ્ઞાના ઉપદેશ આપ્યા છે. (૯)
મૂલા
ટીકા—હૈ જમ્મૂ ! અપરિજ્ઞાતપાપકર્મો જીવ વિભાવ પરિણામ ધારણુ કરતે થકી નાના પ્રકારની ચેનિઆમાં વારવાર દુઃખ પામે છે. અપરિજ્ઞાત-પાપકર્માં જીવના કૃત કારિત અને અનુમેહના આદિના ભેદથી સત્તાવીશ ભંગરૂપ સાવધ ક્રિયાના અનુષ્ઠાનથી નરક-નિગેાદ આદિ નાના પ્રકારના ચેાનિએમાં પુનઃ પુનઃદુઃખ અનુભવ કરવાના વિષયમાં
प्र. मा-५२.