Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि-टीका अध्य.१ उ.२ सू. २ पृथिवीकायस्वरूपम् ४२५ प्रदश्यन्ते-(१) लक्षणं, (२) प्ररूपणा, (३) परिमाणं, (४) वधः, (५) शस्त्रम् , (६) उपभोगः, (७) वेदना, (८) निवृत्तिश्चेत्यष्टौ । उक्तञ्च
"लक्रवण १ प्ररूवणा २ खलु, परिमाणं ३ वह ४ तहेव सत्थं ५ च । उवभोग ६ वेयणावि ७ य, निव्बत्ती ८ अट्ठ दाराई ॥१॥"
(१) लक्षणद्वारम्ननु पृथिवी सचेतनाऽस्तीत्यत्र किं प्रमाणम् ? उच्यते-अनुमानमेव तावत्पथमं गृहाण । पृथिरी सचेतना तदधिष्ठितशरीरोपलब्धेः, गवाश्वादिवत् । बतलाये जाते हैं-(१) लक्षण, (२) प्ररूपणां, (३) परिमाण, (४) वध, (५) शास्त्र, (६) उपभोग, (७) वेदना, और (८) निवृत्ति । ये आठ द्वार है । कहा भी है
"लक्रवण १ परूवणा २ खलु, परिमाणं ३ वह ४ तहेव सत्थं च ५। उपभोग ६ वेयणावि ७ य, निश्चित्ती ८ अट्ट दाराई ॥ १॥” इति ।
लक्षण, प्ररूपणा, परिणाम, वध, शास्त्र, उपभोग, वेदना और निवृत्ति, ये आठ द्वार कहे गये है । ॥ १॥
शंका-पृथ्वी सजीव है इस विषयमें क्या प्रमाण है ?
समाधान—पहले अनुमान प्रमाण ही लीजिए-पृथ्वी सचेतन है, क्यों कि उसमें चेतना से अधिष्ठित शरीर की उपलब्धि होती है, गाय और अश्व के समान ।
वामां आवे छ :-(१) सक्षY, (२) ५३५, (3) परिभाए, (४) qध, (५) शस्त्र, (१) Guan, (७) वेहन मन (८) निवृत्ति, -! 18 द्वा२ छ. ४ह्यु ५ :
___“ लक्खण १ परूवणा २ खलु, परिमाणं ३ वह ४ तहेव सत्यं च ५ । उवभोग ६ वेयणावि ७ य, निवित्ती ८ अट्ट दाराई ॥ १ ॥” इति ।
___“ सक्ष, प्र३५, परिमार, १५, शख, प वना मने निवृत्ति. २0 208 दा२ छ.” (१)
(१) सक्षद्वारશંકા–પૃથ્વી સજીવ છે, એ વિષયમાં શું પ્રમાણ છે?
સમાધાન –પ્રથમ અનુમાન પ્રમાણને લઈને–પૃથ્વી સચેતન છે. કારણ કે તેમાં ચેતનાથી અધિષ્ઠિત શરીરની ઉપલબ્ધિ થાય છે. ગાય અને અશ્વિની સમાન.
म. आ. ५४