Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
४२४
आचाराङ्गसूत्रे
टीका
1
प्राणाः = प्राणाः सन्ति येषामित्यर्थऽचत्ययः प्राणिन इत्यर्थः । पृथक = भिन्नभिन्नतया श्रिताः = स्वस्वशरीराधिष्ठिताः सन्ति । यद्वा - श्रिताः पृथिव्याश्रिताः = अगुला संख्यातभागप्रमाणस्वशरीरावगाहिनः पृथिव्यामवस्थिताः पृथिवीकायिकाः, प्राणाः = जीवाः, पृथक् = पृथग्भावेन सन्ति इति पश्य । इदमुक्तं भवति - पृथिव्या एकदेवतारूपत्वं मन्यमाना भ्रान्ताः वस्तुतस्तु प्रत्येकशरीररूपाणामसंख्यातपृथिवीकायिकजीवानां समुदायः पृथिवी । एवं च पृथिवी सचित्ताऽनेकजीवाधिष्ठिता चेति ।
अथ द्वारमदर्शनेन वस्तुस्वरूपं सम्यग् निर्णीयते
तस्माद् द्वारणि
टीकार्थ - प्राण का अर्थ है प्राणी । प्राणी पृथक्-पृथक् आश्रित है अर्थात् अलग-अलग प्राणी अपने- अपने शरीर में रहते है । अथवा ' श्रित' का अर्थ है- पृथ्वी में आश्रित । अंगुल के असंख्यातवे भाग अवगाहना वाले जीव पृथ्वी - आश्रित हैं, ऐसे पृथ्वीकाय के जीव पृथक्-पृथक् हैं । यह देखो । तात्पर्य यह है कि पृथ्वी को एक ही देवता मानने वाले लोग भ्रम में है । वास्तव में पृथ्वी प्रत्येक शरीर वाले असंख्यात पृथ्वीकायिक जीवों का पिंड है । इसी प्रकार पृथ्वी सचित्त है और अनेक जीवों से अधिष्ठित है ।
द्वारों के प्रदर्शन से वस्तु का स्वरूप स्पष्ट हो जाता है, अतः यहाँ द्वार
ટીકા—પ્રાણના અથ પ્રાણી છે. પ્રાણી પૃથક્ પૃથક્ આશ્રિત છે, અર્થાત્ अलग-अलग आणी पोत- पोताना शरीरमां रहे छे. अथवा 'श्रित 'नो अर्थ छे. પૃથ્વીમાં આશ્રિત · આંગલના અસંખ્યાતમાં ભાગની અવગાહનાવાળા એ જીવ પૃથ્વી આશ્રિત છે. એવા પૃથ્વીકાયના જીવ જૂદા જૂદા तेलुग
તાત્પર્ય એ છે કેઃ—પૃથ્વીને એકજ દેવતા માનવાવાળા લેાક ભ્રમમાં છે વાસ્ત વિક રીતે તેા પૃથ્વી પ્રત્યેક શરીરવાળા અસંખ્યાત પૃથ્વીકાયિક જીવાને પિંડ છે. આ પ્રમાણે પૃથ્વી સચિત્ત છે, અને અનેક જીવાથી અધિષ્ઠિત છે.
દ્વારાના પ્રદશ`નથી વસ્તુનું સ્વરૂપ સ્પષ્ટ થઈ જાય છે; એટલે અહિં દ્વાર ખતા