Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि- टीका अभ्य. १ उ. २ सु. २ पृथ्वीकायसमारम्भः
४२३
मातुराणां हृदयं मनागपि न द्रवतिः प्रत्युत मृगान् क्षुधितव्याघ्र इव ते पृथिव्यादिप्राणिगणं प्रणिघ्नन्ति इति संसूचयति ॥ . १ ॥
तत्र षड्जीवनिकायरूपे लोके प्राथम्यात् पृथिवीकायस्याधिकारमाह-' संति पाणा ' इत्यादि ।
मूलम्
संति पाणा पुढो सिया लज्जमाणा पुढो पास । अणगारामो- त्ति एगे पवयमाणा जमिणं विरूक्रूवेहिं सत्येहि पुढविकम्मसमारंभेणं पुढविसत्थं समारंभमाणा अण्णे अणेगरूवे पाणे विहिंसइ ॥ सु. २ ॥
छाया
सन्ति प्राणाः पृथक् श्रिताः लज्जमानाः पृथक् पश्य । अनगाराः स्म इति एके प्रवदमानाः, यदिदं विरूपरूपैः शस्त्रः पृथिवीकर्मसमारम्भेण पृथिवीशस्त्रं समारम्भमाणा अन्यान् अनेकरूपान् प्राणान् विहिंसन्ति ॥ २ ॥
मन में दया नहीं आती, प्रत्युत भूखा वाघ जैसे मृगों को मारता है उसी प्रकार विषयलोलुप लोग उन जीवों की हिंसा करते हैं ॥ सू. १ ॥
षड्जीवनिकायरूप लोक में पृथ्वीकाय पहला है, अतः पृथ्वीकाय का अधिकार कहते है : - ' संति पाणा ' इत्यादि ।
मूळार्थ- पृथ्वी में अलग-अलग प्राणी हैं । पृथ्वीकाय के आरंभ की निवृत्ति करने वालों (मुनियों) को पृथक् समझो । 'हम अनगार हैं' इस प्रकार कहनेवाले द्रव्यलिंगी नाना प्रकार के पृथ्वीशस्त्रों से पृथ्वीकर्म का समारम्भ करके पृथ्वी शस्त्र का समारम्भ करते हुए अनेक प्रकार के अन्य प्राणियों की भी हिंसा करते हैं ॥ सृ.२ ॥
તેના મનમાં યા આવતી નથી, પરન્તુ ભૂખ્યા વાઘ જેમ મૃગેાને મારે છે, તે પ્રમાણે વિષય-લાલુપ લેાક તે જીવાની હિંસા કરે છે. (૧)
ષવનિકાયરૂપ લેાકમાં પૃથ્વીકાય પ્રથમ છે, તે કારણથી પૃથ્વીકાયના अधिकार आहे छे:- ' संति पाणा' त्याहि.
આરંભની નિવૃત્તિ अनगार - साधु भुनि छीमे.' मा નાના—પ્રકારના શસ્ત્રાથી પૃથ્વી
,
થકા અનેક પ્રકારના અન્ય
મૂલા—પૃથ્વીમાં અલગ-અલગ પ્રાણી છે. પૃથ્વીકાયના उरवावाजा (सुनियो) ने भूहा लगो. परंतु 'अभे પ્રકારનું કહેવાવાળા દ્રવ્યલિંગી (વેષ ધારણ કરનારા) કના સમારંભ કરીને પૃથ્વીશસ્ત્રને આરંભ કરતા માણીએની પણ હિંસા કરે છે. (૨)