Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि-टीका अध्य.१ उ.१ सू. ११ कर्मसमारम्भहेतुः ४१५
मूलम् - एयावंति सव्यावंति लोगसि कम्मसमारंभा परिजाणियन्या भवंति ॥ सू. ११॥
छाया-एतावन्तः सर्वे लोके कर्मसमारम्भाः परिज्ञातव्या भवंति ॥ ११॥
टीका-'एतावन्तः' इति-लोके-जिनशासने कर्मसमारम्भाः कर्मवन्धहेतवः क्रियाविशेषाः सर्वे एतावन्तः । कृतकारितानुमोदितभेदेन त्रिविधानां कर्मसमारम्भाणां प्रत्येकमतीतवर्तमानानागतत्रयभेदेन नवविधानां पुनर्मनोवाक्कायभेदेन पर अविध्ये सति सप्तविंशतिर्भङ्गा भवन्तीति रीत्या पूर्वकथितसप्तविंशतिभाव-त. न तु तेभ्योऽधिका इत्यर्थः । एते च कर्मसमारम्भाः परिज्ञातव्या भवन्ति, एतत्परिज्ञानार्थ यत्नो विधेय इत्यर्थः । ज्ञाते सति पुनः पुनरस्यानुस्मरणं करणीयं, न स्वत्र प्रमादः कार्य इति भावः ॥ सू. ११॥
कर्मसमारम्भपरिज्ञानस्य फलमाह-'जस्सेते. ' इत्यादि । मूलार्थ-जिनशासन में इतने कर्मसमारम्भ जानने योग्य हैं ।। सू. ११ ॥
टीकार्थ-जिनशासन में कर्मबन्ध के कारण इतने ही है । कृत, कारित, और अनुमोदित के भेद से तीन प्रकार के कर्मसमारम्भोका भतीत वर्तमान और भविष्य काल के साथ गुणाकार करने पर नौ भेद होते हैं । ये नौ भेद मन, वचन, काय के भेदसे सत्ताईस भङ्गरूप हो जाते है । इस प्रकार सत्ताईस तरह के कर्मसमारम्भ जानने चाहिए, इनसे न कम है और न अधिक है। उन्हें जानने के लिए यत्न करना चाहिए । जान लेने के पश्चात् उनका बार-बार स्मरण करना चाहिए । इस विषय में प्रमाद नहीं करना चाहिए ॥ ११ ॥ ___ कर्मसमारम्भ के ज्ञानका फल बतलाते है-' जस्सेते' इत्यादि।
મૂલાથ–જિનશાસનમ આટલા કર્મસમારંભ જાણવા યોગ્ય છે (૧૧).
ट -निशासनमा भम धना ४२ माखir छे. ४२. ४२१युमने मनु. મદન આપવું આ ભેદથી ત્રણ પ્રકારના કર્મસમારંભેને ભૂતકાળ, વર્તમાન અને ભવિષ્ય કાલની સાથે ગુણાકાર કરવાથી વ ભેદ થાય છે. આ નવ ભેદ મન, વચન, કાયાના ભેદથી સત્તાવીસ લંગરૂપ થઈ જાય છે. એ પ્રમાણે સત્તાવીસ તરેહના કર્મસમારંભેને જાણવા જોઈએ. એનાથી ઓછા નથી અને અધિક પણ નથી. તેને જાણવા માટે યત્ન કરવો જોઈએ. જણ્યા પછી તેનું વારંવાર સ્મરણ કરવું જોઈએ. આ વિષયમાં પ્રમાદ નહિ કરવો જોઈએ. (૧૧)
भसमा मना ज्ञान ५१ मतावे छ:-'जस्सेते' त्याहि.