Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि-टीका अध्य. १ उ.१ सू. ७ अपरिज्ञातकर्मा-जीवः ..४०३ कृतं कर्मकर्मकारणीभूतक्रियास्वरूपं येन, सोऽपरिज्ञातकर्मा । अज्ञातापरित्यक्त• ज्ञानावरणीयाधष्टविधकर्मबन्धकारणभूतक्रियास्वरूप इत्यर्थः। यावदयं जीवः क्रियास्वरूपं न जानाति, नापि यावत् कर्मबन्धनिबन्धनक्रियाः परित्यजति, तावद् द्रव्यभावोभयविधां दिशं परिभ्रमतीति भावः ॥ सू० ७॥ . . उक्तार्थमेव स्पष्टयति 'अणेगरूवाओ.' इत्यादि। .......
॥ मूलम् ॥. अणेगरूवाओ जोणीओ संधेइ, विख्वरूवे फासे पडिसंवेएड् ॥ ०८ ॥
छाया- अनेकरूपा योनी: संधयति, विरूपरूपान् स्पर्शान् प्रतिसंवेदयति ।। सू० ८॥
॥टीका ॥ अपरिज्ञातकर्मा जीवः अनेकरूपा-विविधाः योनी: माणिनामुत्पत्तिस्थानानि, संधयति-प्राप्नोति । अयमात्मा पूर्वभव नाशानन्तरं शरीरान्तरग्रहणाय अपरिज्ञातकर्मा कहते हैं । आशय यह है कि-संसारी जीव जबतक कर्मबन्ध-को कारणभूत क्रियाओं को जान नहीं लेता और त्याग नहीं देता, तबतक वह द्रव्यभावरूप दोनों प्रकार की दिशाओं में परिभ्रमण करता रहता है-। ॥ सू. ७॥ . . . . .' .. इसी अर्थ को और अधिक स्पष्ट करते है:-'अणेगरूवाओ. ' इत्यादि ।
__ मूलार्थ-(अपरिज्ञातकर्मा जीव) अनेकरूप योनियों को प्राप्त होता है और नाना प्रकार की यातनाओं को भोगता है ॥ ८ ॥ -... -- टीकार्थ-अपरिज्ञातकर्मा जीव विविध प्रकार की योनियों को अर्थात् जीवों के 'उत्पत्तिस्थानों को प्राप्त करता है । 'पूर्वभव का अन्त होवे के अनन्तर जीव नवीन शरीर એ છે કે-સંસારી જીવ જ્યાં સુધી કર્મબંધની કારણભૂત ક્રિયાઓને જાણી લેતે નથી અને ત્યજી દેતું નથી ત્યાં સુધી તે દ્રવ્ય-ભાવરૂપ અને પ્રકારની દિશાઓમાં પરિ. भ्रमण ४२त२ छ. (सू० ७). " .' में अर्थ ने २री अधि: ४२ छ,–“अणेगरूवाओ." त्या
મૂલાથ–(અપરિજ્ઞાતકર્મા જીવ) અનેકરૂપ નિઓને પ્રાપ્ત થાય છે અને નાના પ્રકારની યાતનાઓને ભેગવે છે. (૮)
* ટીકાર્ય–અપરિજ્ઞાતકર્મા જીવ વિવિધ પ્રકારની નિઓને અર્થ-જીવન ઉત્પત્તિસ્થાનને પ્રાપ્ત કરે છે. પૂર્વભવને અંત થવા અંનતર છવ નવીન શરીર ગ્રહણ