Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि -टीका अध्य. १ उ. १ सू. ६. कर्म समारम्भः
३९७
दर्शनशल्यम् = कुदेव - कुगुरु - कुधर्मेषु सुदेवादिबुद्धिः १८ । एतान्यष्टादश पापस्थानानि । एताभिः क्रियाभिर्जीवः कर्म बन्धाति ।। सू. ५ ॥ ॥ इति क्रियावादिप्रकरणम् ॥
क्रिया किलात्मनः परिणामः । तेन क्रियावत्त्वं कर्तृत्वं चात्मनः सिध्यति । तत्तत्कालिकक्रिया सम्बन्धादात्मनस्त्रिकालवर्तित्वं च सिध्यतीत्याशयेनाह - " अकरिस्तं" इत्यादि ।
॥ मूलम् ॥
अकरिस्सं चsहं, कारवेसुं चsहं, करओ यावि समणुन्ने भविस्सामि । एयावंति सव्वाति लोगंस कम्मसमारंभा परिजाणियव्त्रा भवंति । सू. ६ ॥
सुदेव सुगुरु और सुधर्म समझना मिथ्यादर्शनशल्य है । ये अठारह पापस्थानक हैं । इन अठारह प्राणातिपात आदि क्रियाओं से जीव को कर्मों का बन्ध होता है । ॥ सू. ५ ॥ ॥ इति क्रियावादिप्रकरण ॥
क्रिया आत्मा का एक परिणाम है । उस से आत्मा का क्रियावत्त्व या कर्तृत्व सिद्ध होता है, और अमुक-अमुक-कालीन क्रियाओं के सम्बन्ध से यह भी सिद्ध होता है कि- " आत्मा त्रिकालवर्ती है " यह बात अब बतलाई जाती है : - 'अकरिस्सं चऽहं ' इत्यादि ।
मूलार्थ – मैंने किया था, मै कराता हूँ और करने वाले की मै अनुमोदना करूंगा । यह सब लोक में कर्मसमारम्भ जानने चाहिए । सू. ६ ॥
સુગુરૂ અને સુધર્મ સમજવા તે મિથ્યાદર્શનશલ્ય છે (૧૮). આ અઢાર પાપ સ્થાનક છે. આ અઢાર પ્રાણાતિપાત આદિ ક્રિયાએથી જીવને કર્માંના ખધ થાય છે. (સૂ. ૫) ઇતિ ક્રિયાવાદિપ્રકરણ,
ક્રિયા આત્માનું એક પરિણામ છે, તેનાથી આત્માનું ક્રિયાવત્ત્વ અથવા કતૃત્વ સિદ્ધ થાય છે, અને અમુક-અમુક-કાલીન ક્રિયાએના સંબંધથી એ પણ સિદ્ધ થાય છે }ः-आत्मा त्रिडासवत्ती` छे. ते वात डुवे माववामां आवे छे - 'अकरिस्सं च' इत्याहि. મૂલા મેં કર્યુ”, મે કરાવ્યું અને કરવાવાળાને મેં અનુમેદન આપ્યુ, આ સર્વ લેાકમાં કમ્-સમારભ જાણવા જોઇએ. (સૂ. ૬)