Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचारचिन्तामणि -टीका अध्य. १ उ. १ सु. ५. कर्मवादिप्र०
३५७
नानि६ । पञ्च जातयः ५ । चतस्रो गतयः ४ । द्वे खगती२ । चतस्रः आनु पूर्व्यः ४ | आयूंषि चत्वारि४ । त्रसदशकम् १० । स्थावरदशकम् १० । उच्चैर्गोत्रम् १ । नीचैर्गोत्रम् १ | सातवेदनोयम् १ | असावेदनीयम् १ | वर्ग- गन्ध-रस - स्पर्शाख्या
श्चतस्रः प्रकृतयः ४ । ७५ ॥
एताः प्रकृतयः कमपि ज्ञानादिगुणं न इन्तीत्यघातिन्य उच्यन्ते । इमाः सर्ववातिप्रकृतिभिः सह वेद्यमानाः स्वयमघातिन्योऽपि सर्वघातिफलं प्रदर्शयन्ति । देशघातिमकृतिभिः सह पुनर्वेद्यमानाः स्वयमघातिन्योऽपि देशघातिरसं दर्शयन्ति । यथा - स्वयमचौरथी रैः सह वर्तमानचौर इवावभासते तद्वत् ।
छह संहनन२८, पांच जातियाँ ३३, चार गतिया ३७, दो विहायोगतियाँ ३९, चार आनुपूर्वी४३, चार आयु४७, त्रसदशक५७, स्थावरदशक ६७; उच्चगोत्र ६८, नीचगोत्र ६९, सातावेदनीय७०, असातावेदनीय ७१, तथा वर्ण, रस, गन्ध, और स्पर्शनामक चार प्रकृतियाँ ७५ ।
ये प्रकृतियाँ ज्ञान आदि किसी गुणका घात नहीं करती है । इसी लिये ये अघाती कहलाती है । जब इनका सर्वघातो प्रकृतियों के साथ वेदन होता है तब ये स्वयं अघाती होते हुए भी सर्वघाती रसको प्रकट करती है, और देशघाती प्रकृतियों के साथ इनका वेदन हो तो स्वयं अघाती होने पर भी देशघाती रस को प्रकट करती है । जैसे कोई पुरुष चोर न हो किन्तु चोरों के साथ हो तो वह भी चोर जैसा ही प्रतीत होता है । यही हाल इन अघाती प्रकृतियों का है ।
गति, (3) यार अनुपूर्वी, (४३) यार भायु, (४७) त्रसदृश, (५७) स्थावरहश, (१७) उभ्यगोत्र, (१८) नीयगोत्र, (१५) शातावेदनीय, ( ७० ) असातावेद्दनीय, (७१) તથા વણુ રસ, ગંધ, અને સ્પર્શી નામની ચાર પ્રકૃતિ
(૭૫).
આ પ્રકૃતિએ જ્ઞાન આદિ કોઈ ગુણુના ઘાત કરતી નથો. એટલા માટે તેને અઘાતી પ્રકૃતિ કહે છે, પરન્તુ સધાતી પ્રકૃતિએની સાથે જ્યારે તેનું વેદન થાય છે તે પાતે અઘાતી હોવા છતાંય પણ એ સઘાતીનુ ફળ પ્રદર્શિત કરે છે. અથવા દેશઘાતી પ્રકૃતિની સાથે તેનું વેદન હેાય તે પાતે અઘાતી હેાવા છતાંય પણુ દેશઘાતી રસને પ્રગટ કરે છે. જેવી રીતે કેઈ પુરુષ ચાર ન હેાય પરન્તુ ચારાની સાથે હાય તે તે પણ ચાર જેવા જ દેખાય છે. એ પ્રમાણેજ આ અઘાતી પ્રકૃતિએ વિષે સમજવું,