Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
१६२
आचाराङ्गसूत्रे भोगाभिलाषराहित्यम् , यद्वा-क्रोधादिकषायनिग्रहलक्षणम् , (५)-मुक्तिः सकलकर्मक्षयलक्षणो मोक्षः, (६)-रूपम् सकलहृदयहारिसौन्दर्यम् , (७)-वीयम् अन्तरायान्तजन्यमनन्तसामर्थ्यम् , (८)-श्री: धातिककर्मपटलविघटनजनितज्ञानदर्शन सुखवीर्यरूपानन्तचतुष्टयलक्ष्मीः । (९)- धर्मः-अपवर्गद्वारकपाटोद्घाटनसाधनश्रुतचारित्रलक्षणः (१०)-ऐश्वर्यम् लोकत्रयाधिपत्यम् , चास्यास्तीति भगवान् , तेन भगवता-ज्ञानादियुक्तेन, तेन तीर्थङ्करेण, वक्ष्यमाणार्थस्य तीर्थङ्करभाषितत्वात्तच्छेब्देनात्र तीर्थङ्करपरामशः । उक्तश्च
तनिक भी अभिलाषा न होना, अथवा क्रोध आदि कषायोंका निग्रह करना, (५) मुक्ति समस्त कर्मीका भय रूप मोक्ष, (३) रूप-सब का हृदय हरलेनेवाला अनुपम सौन्दर्य (७) वीर्य-अन्तराय कर्मके क्षय से उत्पन्न अनन्तशक्ति, (८) श्री-घाति कर्मों के क्षय से उत्पन्न अनन्तज्ञान, दर्शन, सुख और वीर्यरूप अनन्तचतुष्टय लक्ष्मी (९) धर्म-मोक्षरूपी द्वार के किवाड उघाडने का साधन श्रुत चारित्ररूप धर्म, (१०) ऐश्वर्य-तीन लोक का आधिपत्य । ये दश गुण जिस में विद्यमान हों उसे 'भगवान्' कहते है। ऐसे भगवान्ने कहा है। आगे कहा जाने वाला तत्त्व तीर्थकरभाषित है, अत एव 'तत्' शब्द से यहाँ भगवान् तीर्थकर समझना चाहिए । कहाभी है
અર્થાત કામગની જરા પણ અભિલાષા નથવી, અ થવી ક્રોધ કષાયને નિગ્રહ ४२३।, (५) मुजित-समस्त ना क्षय२५ भाक्ष () ३५-सर्वना यने । લેવાવાળું અનુપમ સૌન્દર્ય, (૭) વીર્ય-અન્તરાય કર્મના ક્ષયથી ઉત્પન્ન અનન્ત शति (८) श्री-धाति ना क्षयथी उत्पन्न गनत ज्ञान, शन, सुम भने વીર્યપ અનંત ચતુષ્ટયલક્ષ્મી (૯) ધમ-મોક્ષરૂપી દ્વારનાં કમાડ ઉઘાડવાનું સાધન શ્રત–ચારિત્રરુપ ધર્મ (૧૦) અિધર્ય–ત્રણ લેકનું અધિપતિપણું આ દસ ગુણ જેમાં હોય તેને ભગવાન કહે છે એવા ભગવાને કહ્યું છે.
मा ४२वारी ते तत्प तीथ ४२मापित छे, मेटला भाटे 'तत्' २७४थी તીર્થકર ભગવાનને અર્થ અહિં સમજવું જોઈએ. કહ્યું પણ છે